SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ९६ ] [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कनिष्ठार्विजितो ज्येष्ठः, प्रवादो मास्म भूदयम् । इत्यन्वगुरमीतातं, जितकाशी तदेष किम् ? ॥२३१॥ त्वद्भर्ता भरतक्षेत्रं जित्वा तन्मां विरोधयन् । निष्पन्नं हेम नागेन, नियतं दूषयत्ययम् ॥२३२॥ भ्रातृभावादनायाते, निर्भये वा स्वभावतः । किन्तु मय्येव लोकोऽयबद्धवदनोऽभवत् ? ॥२३३॥ किं वा यदेष भ्रातॄणां राज्यानि नृपतिस्तव । जग्रसे श्वेव वान्तानि, तथा तत्राप्यभूदयम् ? ॥२३४॥ मम प्रभुरसावेव, सेव्यः श्रीनाभिनन्दनः । सुरा - ऽसुरनृपैः क्लृप्तप्रथः प्रथमतीर्थकृत् ॥ २३५॥ पिता गुरुर्वा स्वामी वा, जन्मन्येकत्र जन्मिनाम् । एक एव भवेन्नान्यस्तत् किं तेन करोम्यहम् ? ॥२३६॥ स मम ज्येष्ठभावेन, प्रणामं यदि लप्स्यते । न प्रभुत्वाभिमानेन पुनः स्वप्नेऽपि ते पतिः ॥२३७॥ यच्च मत्तोऽपि तेजांसि नाथस्ते नाथते ध्रुवम् । कक्षस्य वह्नितस्तेजोवाञ्छामनुकरोति तत् ॥ २३८ ॥ ज्ञातेयं क्वोपयुज्येत, राज्ञां ? मिथ्येति ते वचः । मयि सत्यप्ययं राज्यश्रियं भुङ्क्ते कुतोऽन्यथा ? ॥२३९॥ ते चान्ये ये दधुर्भास्वत्यस्मिन् खद्योतपोतताम् । अहं तु हन्त ! तस्य स्यामस्तभूधरबन्धुरः ॥ २४०॥ त्रैलोक्यपूजितो यस्य, पिता श्रीवृषभप्रभुः । किञ्चायमनुजः शौर्यतृणीकृतजगत्त्रयः ॥२४१॥ सुरा - सुर- नरैः सोऽयं, सेव्यो यत् तदिदं कियत् ? । इदं वद यदेतस्य, पुरः कोऽयं सुरेश्वरः ? ॥२४२॥ युग्मम् ॥ तन्न त्रपाऽस्य सेवायां, करुणा तु ममाद्भुता । लज्जिष्यतेऽसौ मां वीक्ष्य, यत् पुरा खुरलीजितः ॥ २४३ ॥ D:\maha-k.pm5 \ 2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy