SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ [सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् द्वासप्ततिमथो गत्वा, योजनान्यम्बरात् पतन् । हिमाचलकुमारेण, वीक्षितः स शरः पुरः ॥१०२।। विद्यामिवाथ कोपाग्नेः, स्तम्भनीं स कुमारकः । वीक्ष्य नामाक्षरश्रेणिं, काण्डदण्डेऽतिभक्तिमान् ॥१०३।। सुमनःसुमनोमालां, तथा गोशीर्षमौषधीः । हृदाम्भः कटकान् बाहुरक्षान् दिव्यांशुकान्यपि ॥१०४।। गत्वा भरतपादान्ते, प्राभृतीकृतवानयम् । महात्मनां हि पुण्यानि, किं न यच्छन्ति वाञ्छितम् ? ॥१०५॥ विशेषकम् ॥ आर्षभिस्तं विसृज्याथ, चलित: कलितः श्रिया । जघानर्षभकूटाद्रि, त्रिःशीर्षेण रथस्य सः ॥१०६।। तत्पूर्वकटके चक्री, काकिणीरत्नतोऽलिखत् । चक्रवर्त्यवसर्पिण्यां, भरतः प्रथमोऽस्म्यहम् ॥१०७।। व्यावृत्त्याथ गतः सैन्ये, पारणं वैरिवारणः । विधायाष्टाह्निकां चक्रे, तत्र कृत्यविचक्षणः ॥१०८॥ अथ निर्दैन्यसैन्योऽयं, चक्री चक्रमनुव्रजन् । उदग्नितम्बे वैताढ्यगिरेः सैन्यं न्यवीविशत् ॥१०९॥ तस्मिन् नमि-विनम्याख्यौ, जेतुं विद्याधरेश्वरौ । अक्षिपत् क्षितिपः क्षिप्रमभग्नप्रसरं शरम् ॥११०।। अथ तौ कुपितौ वीक्ष्य, चक्रनायकसायकम् । प्राप्तौ साकं निजानीकैयुद्धश्राद्धांसदुर्धरौ ॥१११॥ समं विद्याधरबलैोम्नि विद्याधरेश्वरौ । विलोक्य समरं घोरमारेभे भरतेश्वरः ॥११२।। दोर्दण्डयोः समारोप्य, कोदण्डं विदधे तदा । जयश्रियः प्रवेशाय, भरतो रणतोरणम् ॥११३।। अथ द्वादशवर्षान्ते, वर्षान्त इव भास्करः । करिव शरैश्चक्री, विपक्षानक्षिपद् घनान् ॥११४।। १. न्योऽसौ, चक्री खंता० ॥ 20 25 D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy