SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ४८] [सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् इत्यऽनुत्तरविमाननिवासश्रीविलासविकसन्मनसस्ते । निर्वृतिप्रतिभुवं भवभाजां, भेजिरे निरुपमां सुखलक्ष्मीम् ॥४४९।। ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीऋषभस्वामिपूर्वभववर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ यस्तीर्थयात्राभवपुण्ययोगान्मात्राधिकोऽभूद् भगवत्प्रसादः । श्रीवस्तुपालस्तममुं पृथिव्यां, प्रासादमूर्त्या प्रकटीचकार ॥१॥ ॥ ग्रं० ४५६ उभयं ५७७ ॥ १. भदेवस्वा वता० ॥ २. एतत्पद्यानन्तरं पाता० पुस्तकेऽयं श्लोकोऽधिक उपलभ्यतेया श्रीः स्वयं जिनपतेः पदपद्मसद्मा, भालस्थले सपदि सङ्गमिते समेता । श्रीवस्तुपाल ! तव भालनिभालनेन, सा सेवकेषु सुखमुन्मुखता विभाति ॥२॥ वता० खंता० पुस्तकयोः पुनरयं श्लोकः तृतीयसर्गप्रान्ते वर्तते ॥ ३. ग्रंथाग्रम्-४५३ ।। उभयं ५६८ ॥ इति पाता० ॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy