SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ द्वितीयः पल्लवः] [३३ इत्थं धर्मधनस्याथ, मित्रस्य वचनक्रमम् । श्रुत्वा श्रीपतिरत्यन्तं, मुदितः प्राह तं प्रति ॥११॥ धर्ममित्र ! ममाथ त्वं, सत्यं वद करोमि किम् ? । तेनोक्तं मुञ्च मिथ्यात्वं, सम्यक्त्वं धेहि सर्वथा ॥१२॥ या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः । धर्मे च धर्मधी: शुद्धा, सम्यक्त्वमिदमुच्यते ॥१३॥ [ यो.शा./२/२] अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात् ॥१४॥ [ यो.शा./२/३] सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च, देवोऽर्हन्यरमेश्वरः ॥१५॥ [ यो.शा./२/४] 10 महाव्रतधरा धीरा, भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मता ॥१६॥ [यो.शा./२/८] दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥१७॥ [ यो.शा./२/११] धर्मस्य तस्य लिङ्गानि, दमः क्षान्तिरहिंसता । तपो दानञ्च शीलञ्च, योगो वैराग्यमेव च ॥१८॥ [ ] ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्कलङ्किताः । निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥१९॥ [ यो.शा./२/६ ] सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥२०॥ [ यो.शा./२/९] 20 मिथ्यादृष्टिभिराम्नातो, हिंसाद्यैः कलुषीकृतः । स धर्म इति वित्तोऽपि, भवभ्रमणकारणम् ॥२१॥ [यो.शा./२/१३ ] गोमेधनरमेधाश्वमेधाद्यध्वरकारिणाम् । याज्ञिकानां कुतो धर्मः, प्राणिघातविधायिनाम् ? ॥२२॥ यतः- वाजिवारणलोहानां, काष्ठपाषाणवाससाम् । यथा नारीनृतोयानां, धर्माणाञ्च तथान्तरम् ॥२३॥
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy