SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ गाथांश: परिशिष्टम् [८] धर्मकल्पद्रुमगतदेशनादिविशिष्टपदार्थानामकाराद्यनुक्रमः ॥ अक्षिहिणीसैन्यस्वरूपम् ॥ अतिथिसंविभागस्य पञ्चातिचाराः ॥ अष्टापदतीर्थवर्णनम् ॥ अष्टौ भोगाः ॥ उत्तमपुरुषस्वरूपम् ॥ उत्तमपुरुषानां स्वरूपम् ॥ उत्तममध्यमाधमपुरुषस्वरूपम् ॥ के देवांशाः पुरुषोत्तमा: ? ॥ के नरा मानवांशाः ? ॥ के नारा दानावांशाः ? ॥ केषां कन्यका देया ? || केषां कन्यका न देया ? ॥ केषां कन्यका न देया ? ॥ को जीवन्मृतो ज्ञेयः ? ॥ गुणाकरसूरेर्धर्मदेशना ॥ गृहस्य फलानि ॥ चतुर्दशरत्न - नवनिधानानां स्वरूपम् ॥ चतुर्विधदेवस्वरूपम् ॥ चन्द्रयशसि सिंहादीनां विंशतिर्गुणाः ॥ चन्द्रोदयनृपेण संसारासारतावर्णनम् ॥ पल्लव:/ श्लोक: ४/१०१-१०२ ३/४४५-४४७ ३/२०४-२०६ ४/२१५ ८/६१-६२ ४ / १६७-१७० १/२० ६/७१ ६/६९ ६/७० ४/९० २/ ३८२ ४/८५-८९ ५/२५७ ६/१४६ - १९१ ४/४८-५० ७/३-१२ ३ / ४८५ - ४९० १ / ११५-१२० ८/३२५-३३३
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy