SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३६४] धीरोद्धतगुणैस्तुङ्गा न गृहं गृहमित्याहुः न गृहीतं फलं किञ्चित् न देवपूजा न च पात्रपूजा न देवायतनं किञ्चित् न मन्त्रा न तपो दानं न मातरि न सौदर्ये न मुक्ताभिर्न माणिक्यैः न याति कतमा योनि न वक्ति नो गृहाद्याति न सद्वाक्यात् परं वश्यं न हीतयः क्षेत्रभुवः नखचरणपाणिरसना नदीनाञ्च नाखीनाञ्च नरस्य दक्षिणे पार्वे नराणां चञ्चला दृष्टिः नरेषु चक्री त्रिदशेषु वज्री नाकालमृत्युर्न व्याधिर्न नातिमाना नातिनम्रा नातिमौग्ध्यं न काठिन्यं नात्यन्तं सरलैर्भाव्यं नानाविधलसल्लब्धिनाभ्युत्थानक्रिया यत्र नितम्बिन्या असत्य निम्नेन तोयं हरितेन गावः निईम्भः सदयो दानी निर्द्रव्यो नार्धति क्वापि निर्बीजा पृथिवी निर्व्याजा दयिते ननान्दृषु निष्पेषोऽस्थिचयस्य नो शीलं प्रतिपालयन्ति गृहिणः न्यायधर्मे जयो ज्ञेयो पञ्चमो लोकपालस्त्वं [धर्मकल्पद्रुमः ६/७० | पट्टदेवी मनःशुद्धिः १/१२ २/४६ | पण्डितेषु गुणाः सर्वे २/८७ ८/३२० | पत्यौ रता सुशीला च १/२८० २/४३ | परं मोक्षं विना सौख्यं ३/५२० २/४४० परप्राणपरित्राणं ५/१३७ ४/३०१ परमेष्ठिनमस्कारं २/५०६ १/२७२ परमेष्ठिमहामन्त्रमध्ये ७/१४५ ४/१० पळतानां यथा मेरुः ३/६३५ ८/३७१ | पाण्डित्ये गणिते शिल्पे २/८६ ८/११२ | पात्रे पुण्यनिबन्धनं तदितरे ३/६४२ १/९६ पापान्निवारयति योजयते हिताय १/२७१ ४/२५ | पिता क्वापि भवेत् पुत्रो ५/८३० ४/५५ | पितुर्वा मातुर्वा स्मरति ६/२३८ २/२०० | पीड्यमानोऽपि माधुर्यम् ४/२७३ ४/६४ पीयूषमिव सुस्वादुः १/८५ ६/३३१ | पीयूषमौषधिषु शाखिषु ४/७ २/१ पुण्यं पूर्वकृतं पुनः ४/३७८ ५/४५० पुण्यपापानुभावेन ४/२२४ ४/७८ | पुण्यप्रभावतो विघ्न ८/९७ २/१४३ पुण्यवान् यः पुमान् ३/२१२ २/१४२ पुण्यैः सम्भाव्यते पुंसाम् ६/१९५ ३/८० पुण्योदयं विना लोके ३/३५७ ५/११४ | पुत्रस्यैवं ग्रहबलं ४/५० ६/२७९ | पुनः प्रभात पुनरेव शर्वरी ५/५२० ७/५६ पुरन्दरसहस्राणि ३/१५४ ६/६८ | पुरा कृतस्य पापस्य ३/१६१ २/२७३ | पुरातनं हि यत्कर्म ५/६४२ १/१५ | पुष्पैरपि न योद्धव्यं ४/१०६ ४/१५७ | पूर्वशास्त्रानुमानेन १/३७ २/४९४ पूर्वे वयसि य शान्तः ७/२८ ३/६४३ | पृष्टे दुग्र्गाविचारेऽथ ३/२७४ ५/५५१ || प्रजाः समावर्जयितुं ६/२०८ १/१७९ | प्रजानां दैवतं राजा २/२८४
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy