SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [५] धर्मकल्पद्रुमगतसुक्तिरुपपद्यांशानामकाराद्यनुक्रमः ॥ पल्लवः/श्लोकः ५/२६० ३/२६२ ७/६१ ८/९ ५/३४६ १/१९४ पद्यांशः [अ] अकाण्डे दुःखदो विश्वे, वक्रोऽयं दृश्यते विधिः ॥ अग्रे हि यादृशी सिद्धिर्योगो भवति तादृशः ॥ अहो असारं संसारे, सारं सुकृतसेवनम् ॥ अहो विरुद्धं यल्लोके, तत्कुर्युश्चपलाः स्त्रियः ॥ [ आ] आकारैरिङ्गितैर्गत्या, जानन्ति हि विचक्षणाः ॥ [उ] उष्ट्रस्य कण्टका भक्ष्यं, युक्तं द्राक्षा तु नोचिता ॥ [ए] एकमेव वरं विश्वे, वृणुते कुलबालिका ॥ [क] कन्याराशिस्थितो नित्यं, जामाता दशमो ग्रहः ॥ करिष्यति प्रसादं न, तदभाग्यं ममास्ति वै ॥ कल्पवल्ली करीरेण, किं योजयितुमर्हति ? कवलव्यवसायात्तु, विना तृप्तिर्न जायते ॥ काकोऽपि वञ्च्यते केन, सत्या जातेति लोकवाक् ॥ किं न कुर्य्यान्नरो वामे, विधौ जाते ह्यपुण्यतः ॥ कुर्वते रङ्गभङ्गं ये, ते हि मूढा दुराशयाः ॥ कुसंसर्गात् कुतो दक्षो ? जीवितं किं विषाद्भवेत् ॥ कृतोऽल्पो हि महर्षीणामुपसर्गोऽतिदुःखदः ॥ 'कृशे कस्यास्ति सौहृदम् ॥ ३/३२४ २/३३९ ३/८ ३/६६ २/३११ ५/६८ ३/५६८ ५/१०१ २/२३३ ५/८१५ ६/३७१
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy