SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ परिशिष्टानि परिशिष्टम् [१] धर्मकल्पद्रुमगतोद्धृतप्राकृतगाथानामकाराद्यनुक्रमः ॥ गाथांश: अट्टेण तिरिक्खगई, अट्टेण य तिरियगई, अत्थो जसो अ कित्ती, अपत्थियं चिय जहा, अलमित्थ वित्थरेणं, आरंभे नत्थि दया, उल्लो य सुक्को य दो छूढा एवं लग्गन्ति दुम्मेहा, जत्थ न दीसन्ति जिणा, रित्ती, जहा जालं तु मीणाणं जंजं इट्ठे लोए, जं तवसंयमहीणं, जाई विज्जा रूवं, जाया हवइ सोगो, जो सिंचिऊण विसपायवं तं मन्दिरं न सोहइ, स्थानम् [र.स./ १०२ ] [र.स./ १०२ ] ] [ [ [ [सं. श. / ९३] [ उत्त. / ९७० ] [ उत्त/ ९७१] [ [ [ ] ] ] ] ] ] [ [ दा.वि./१५] [ ] [ ] [ दा.वि./१८ ] [ ] पल्लवः / श्लोकः ६/१०२ १ / २६४ २/ ३४७ ७/१५७ ३/१५८ २/ ३८ ५/८४९ ५/८५० २/४४१ ७/३६ २/२५० ३/५९१ ३/२३४ २/२९० २/ ३७८ ३/२३५ ३/१८०
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy