SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 १४] बाह्यानि लक्षणान्येतान्येतान्यभ्यन्तराण्यपि । सामुद्रिके तथोक्तानि, रेखाभिः करपादयोः ॥ १२६॥ प्रासादपर्वतशुकङ्कुशप्रतिष्ठ-पद्माभिषेकयवदर्प्पणञ्चामराणि । कुम्भोऽक्षमत्स्य मकरद्विप सैत्पाताका, सद्दामनीवसुमतीरथतोरणानि ॥१२७॥ २२ २६ ३० छत्रं ध्वजः स्वस्तिकयूपवापी- कमण्डलू स्तूपमयूरकूर्म्माः । अष्टापदस्थाल समुद्रसिंहा, द्वात्रिंशदेवं नरलक्षणानि ॥१२८॥ इत्थं शरीरचिह्नानि, दृश्यन्ते यस्य हि स्फुटम् । स भोगी सत्त्वान् दाता, भूपतिश्च प्रजायते ॥१२९॥ चन्द्रयशाः स बालत्वे, देहलक्षणलक्षितः । विज्ञानवेशभाषासु, बभूव चतुरो नरः ॥१३०॥ अष्टादशलिपीनाञ्च, धूर्त्तवादेन्द्रजालयोः । सर्वपारसिकानाञ्च ज्ञाताऽभूत् स महामतिः ॥१३१॥ स क्रमात् प्राप तारुण्यं, युवतीजनमोहनम् । युवराजपदे न्यस्तः पित्राऽथ गुणरञ्जनात् ॥१३२॥ विचाराचारसन्तोष - ज्ञानधर्म्मतपः क्षमाः । सौजन्यौदार्यमुख्याश्च, गुणास्तेनार्जिता भृशम् ॥१३३॥ इत्थं तं गुणिनं ज्ञात्वा, प्रजारागमपि स्फुटम् । राज्यदानाय तस्याथ, भूपोऽभूदुत्सुकः पुनः ॥ १३४॥ नेत्राम्बुपूरितः पुत्रः प्रोवाच पितरं प्रति । निश्चिन्तोऽहं सुखी चास्मि त्वत्पादाम्बुजसेवनात् ॥१३५॥ यतः - क्व पर्व्वपीयूषकरः ? क्व तारका: ?, [ धर्मकल्पद्रुमः क्व च स्वयम्भूरमणः ? क्व गोष्पदम् ? । क्व सन्मणिः ? क्वेह च कर्कराश्च ?, क्व शं प्रभूपासनजं ? क्व राज्यम् ? ॥१३६॥ १. 'देश' पाठान्तरम् ।
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy