SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रथमः पल्लवः] [९ 10 अद्य छिन्ना मोहपाशा, अद्य रागादयो जिताः । अद्य मोक्षसुखं जात-मद्य तीर्णो भवार्णवः ॥६५॥ मनः प्रसन्नं संपन्नं, नेत्रे पीयूषपूरिते । अहं स्नातः सुधाकुण्डे, जिनेन्द्र ! तव दर्शनात्" ॥६६॥ इति स्तुत्वा जगन्नाथं, कुर्वाणाः सफलं भवम् । उपविष्टा यथास्थानं, यथाक्रमममी नृपाः ॥६७।। सुरासुरनृसाधूनां, सभा द्वादश पूरिताः । चतुर्वक्त्रेण वीरेण, प्रारेभे धर्मदेशना ॥६८।। काव्यं- आग्रेय्यां गणभृद्विमानवनिता: साध्व्यस्तथा नैर्ऋते, ज्योतिर्व्यन्तरभावनेशदयिता वायव्यगास्तत्प्रियाः । ईशान्यां च विमानवासिनरनार्यः संश्रिता यत्र तत् , जैनस्थानमिदं रनु( चतु)स्त्रिपरिषत्संभूषितं पातु वः ॥६९॥ “भो भव्याः श्रूयतां सम्यक्, कृत्वा तु स्थिरमानसम् । दुर्लभं दशदृष्टान्तै-र्मानुष्यं चोत्तमं कुलम् ॥७०॥ दुष्प्रापं प्राप्य मानुष्यं, कार्यं तत्किञ्चिदुत्तमैः । मुहुर्तमेकमप्यस्य, नैव याति यथा वृथा ॥७१॥ दिवा यामचतुष्केण, कार्यं किमपि तन्नरैः । निश्चिन्तहृदयैर्येन, यामिन्यां सुप्यते सुखम् ॥७२॥ तत्किञ्चिदष्टभिर्मासैः, कार्यं कर्म विवेकिना । एकत्र स्थीयते येन, वर्षाकाले यथासुखम् ॥७३॥ यौवनं प्राप्य सर्वार्थ-सारसिद्धिनिबन्धनम् । तत्कुर्यान्मतिमान् येन वार्धके सुखमश्नुते ॥७४॥ अर्जनीयं कलावद्भिस्तत्किञ्चिज्जन्मनामुना । ध्रुवमासाद्यते येन, शुद्ध जन्मान्तरं पुनः ॥७५॥ प्रतिसंवत्सरं ग्राह्यं, प्रायश्चित्तं गुरोः पुरः । शोध्यमानो भवेदात्मा, येनादर्श इवोज्ज्वलः ॥७६॥
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy