SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ चतुर्थः पल्लवः ॥ §§ ब्रह्माल्पायुर्गिरीशो विषयपरिचितः श्रीपतिर्गर्भवासी, चन्द्रः क्षीणः प्रतापी भ्रमति दिनकरः शेषनागोऽभिमानी । कामः कायेन हीनश्चलगतिरनिलो विश्वकर्मा दरिद्री, शक्राद्या दुःखपूर्णाः सुखनिधिसुभगाः पान्तु वः श्रीजिनेन्द्राः ॥१॥ 5 चिन्तारलं मणीनामिव दिविजकरी सिन्धुराणां ग्रहाणा यतः मिन्दुः कल्लोलिनीनां सुरसरिदमरक्ष्माधरः पर्व्वतानाम् । कल्पद्रुः पादपानां हरिरदितिभुवां चक्रवर्ती नराणां, धर्माणां जैनधर्मोऽप्ययमपि हि तथा राजते ह्युत्मत्वे ॥२॥ अथोवाच महीभर्त्ता, सहर्षो नन्दिवर्धनः । भगवंस्त्वत्प्रसादेन, दानधर्म्मफलं श्रुतम् ||३|| इदानीं शीलमाहात्म्यं, श्रोतुमस्मि समुत्सुकः । त्वद्देशनाऽमृतं पीत्वा, किं तृप्यन्ति मनीषिणः ? ॥४॥ शीलव्याख्यामथारेभे, श्रीमान् वीरजिनेश्वरः । अहार्यं भूषणं शीलं शीलं मूलं शिवश्रियः ॥ ५ ॥ शीलेन रक्षितो जन्तुर्न केनाप्यभिभूयते । महाहृदप्रविष्टस्य, किं करोति दवानलः ? ॥६॥ पीयूषमौषधिषु शाखिषु कल्पशााखी, चिन्तामणिर्मणिषु धेनुषु कामधेनुः । ध्यानं तपस्सु सुकृतेषु कृपा व्रतेषु, ब्रह्मव्रतं क्षितिपतित्वमुरीकरोति ॥७॥ 10 15 20
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy