SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ [धर्मकल्पद्रुमः जिनेन्द्रपूजनं नित्यं, कृतं दम्भविवर्जितम् । साधूनां संविभागश्च, यथाशक्ति कृतो मया ॥३३६।। तेनात्र फलितं पुण्यं, प्रत्यक्षं मम भूपते ! । सिद्धस्य वचनं सत्यं, जातं पुण्यानुभावतः ॥३३७।। स विक्रमधनो भूपः, स्वरूपं वीक्ष्य धर्माजम् । धर्ममाराधयामास, शुद्धचित्तो दिवानिशम् ॥३३८।। जिनगेहेषु बिम्बेषु , सिद्धान्तेषु च सर्व्वदा । चतुर्विधेषु सङ्ग्रेषु , व्यधाद् वित्तव्ययं बहु ॥३३९।। यतः- आढ्याः सन्ति भुवस्तले प्रतिपुरग्रामं कियन्तोऽपि ते, येषां वित्तमलङ्करोति धरणी वृद्ध्या च नाशेन च । बिम्बे बिम्बनिकेतने जिनपतेः सङ्ग्रे च भट्टारके, ज्ञाने त्यागमुपैति यस्य सततं धन्यो ह्यसौ नापर: ॥३४०॥ यतः- यः कारयति पुण्यात्मा, य(स)दा पुस्तकलेखनम् । गोभूहिरण्यदानानि, तेन दत्तानि नित्यशः ॥३४१॥ इत्थं पुण्यं प्रकुर्व्वन्तौ, भूपभूपसुतापती । सुखसंयोगलीलाभिर्गमयामासतुर्द्धिनान् ॥३४२॥ अथान्येधु पुरे तस्मिन्नुद्याने समुपागतः । सूरीन्द्रो गुणचन्द्राख्यश्चन्द्रोज्ज्वलगुणान्वितः ॥३४३॥ विज्ञप्तो वनपालेन, तदा राजा स हर्षितः । जामात्रा सहितः सूरिवन्दनार्थं वने गतः ॥३४४।। तिस्रः प्रदक्षिणा दत्वा, मुक्त्वा गर्वञ्च दुर्जयम् । वन्दित्वा विधिना सूरिमुपविष्टो महीपतिः ॥३४५।। "गुरुणा देशनाऽऽरब्धा, पुण्यपीयूषवाहिनी । भ्रमतां च भवारण्ये, तृष्णाच्छेदकरी नृणाम् ॥३४६।। धर्मः श्रुतोऽपि दृष्टोऽपि, कृतोऽपि कथितोऽथवा । उन्मोदितोऽथवा राजन् !, पुनात्येवाङ्गिनो भृशम् ॥३४७॥ 15 20 25
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy