SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ७० भुवनभानवीयमहाकाव्ये પણ સબૂર જેમનું શરીર ચારિત્ર રૂપી ચંદનની સુગંધથી મ્હેંક ટેંક થતું હતું તેવા સૂરિવર પ્રેમને મન દુષ્કર ન હતું. સ્વર્ગ અને મોક્ષરૂપી ફળ આપचारित्रमेव सकलेच्छितपूरकं यत् ॥५॥ नारुं यारित्र ४ जधी पांछनाखोनुं रङ छे. તે चारित्रचन्दनसुगन्धिशरीरशालिश्रीप्रेमसूरिपरमस्य न दुष्करं तत् । स्वर्गापवर्गफलदायककल्पवृक्षः प्रव्रज्याप्रदानम् सद्ब्रह्मचर्यकिरणाम्बरकेतनस्य चाजीवनं स्मरविकारविहीनसूरेः । किं दुष्करं ? च यत उक्तमवन्ध्यमेव સૂરિ પ્રેમને શું દુષ્કર હતું ? કારણ કે શાસ્ત્રમાં सद्ब्रह्मचर्यपरिचिन्तितमस्ति शास्त्रे ।। ६ ।। सुब्रह्मयारीनुं चिन्तित अवन्ध्य ऽधुं छे. ॥७॥ विद्वद्वरो गुरुकृपापरिपूर्णपात्रं, प्रेषितश्च गुरुणा गुरुशिष्यभानुः । मुम्बापुरीं प्रति यतः शपथस्य सिद्धयै, नान्यत्तथा वरतमं खलु धाम चासीत् ।।७।। સદ્ધહ્મચર્યના કિરણોથી સૂર્ય સમાન, સમગ્ર જીવનમાં પણ કામવિકારથી સંપૂર્ણપણે રહિત એવા १. स्वाइप સૂરિ પ્રેમે પોતાના વિદ્વદ્વરેણ્ય, ગુરુકૃપાના પરિપૂર્ણપાત્ર મહાનશિષ્ય શ્રીભાનુવિજયજીને પોતાની પ્રતિજ્ઞા પૂર્ણ કરવા માટે મુંબઈ મોકલ્યા. કારણ કે शपथनी सिद्धि भाटे जीभुं sोध श्रेष्ठ स्थान तुं श्रीप्रेमसूरिहृदयोत्थमहाशुभाशी: प्राप्तश्च भानुविजयो व्यहरत्ततश्च । સૂરિ પ્રેમના અંતરના શુભાશિષ પામીને તેમણે स्वान्ते वहन् गुरुवियोगमहर्त्तिभारं, વિહાર કર્યો. હૃદયમાં ગુરુવિયોગની મહાવેદના वज्रातिशायिदृढनिश्चयशालिचेताः ।। ८ ।। हती तो प्र४थी य दृढ निश्चय पाहतो. ॥८॥ न्यायविशारदम् (५) चारित्रमेवेत्यादि । नन्वयुक्तोऽत्रैवकारः, तद्विरहेऽपीष्टसिद्धिदर्शनादिति चेत् ? न, सकलत्वविशिष्टतदभावात्, तस्य चारित्रत एव भावेनावधारणस्य युक्तत्वात्, तथोक्तं पुष्पमालायाम्- 'जलहि वि गोपयं चिय, अग्गी वि जलं विसंपि अमयसमं । सीलसहायाण सुरावि, किंकरा हुंति भुवणम्मि ।। सुरनरसिद्धी नियकिंकरिव्व, गेहंगणंमि कप्पतरू । सिद्धिसुहंपि च करयल - गयं व वरसीलकलियाणं ।।६५/६६ ।।' इति तथोक्तं शीलकुलके - ' सीलं सुक्खाण कुलभवणं ।' इति । । २ । । इत्यखिलमवदातम् । (८) वज्रातिशायीत्यादि। प्रणिधानप्रदर्शकमेतत्, तस्य सर्वानुष्ठानादिमकर्तव्यत्वात्, एतद्धि तत्सतत्त्वं - 'विशिष्टभावनासारं तदर्थार्पितमानसमम्। यथाशक्तिक्रियालिङ्गं, प्रणिधानं मुनिर्जगौ ।।' इति । द्वात्रिंशद्वात्रिंशिकायां तु 'प्रणिधानं क्रियानिष्ठमधोवृत्तिकृपानुगम् । परोपकारसारञ्च चित्तं पापविवर्जित'मित्युक्तम् ।। योगद्वात्रिंशिका-११ ।। प्रणिधानम्
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy