SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ६६ न्यायाध्ययनम् भुवनभानवीयमहाकाव्ये सन्मतितर्क-वेदान्त__ पञ्चदश्यौ च चित्सुखी । तत्त्वचिन्तामणिश्चापि, शास्त्रवार्तासमुच्चयः ।।९७॥ आत्मतत्त्वविवेकः पा तञ्जलयोगदर्शनम् । नयोपदेशसामान्य निरुक्ती तत्त्वकौमुदी ।।१८।। સન્મતિ તર્ક, વેદાન્ત પંચદશી, ચિસુખી, तत्पयिन्तामति, શાસ્ત્રવાર્તા-સમુચ્ચય, मात्म-तत्वविवे, પાતંજલ યોગદર્શન, નયોપદેશ, સામાન્યનિરુક્તિ, સાંખ્ય તત્ત્વકૌમુદી, તર્કપરિભાષા, મીમાંસાદર્શન, સસ્પ્રતિપક્ષ, ખંડનખંડખાધ, શબ્દ-શક્તિપ્રકાશિકા, સર્વદર્શનસંગ્રહ, સવ્યભિચારનો સિદ્ધાન્ત, વ્યુત્પત્તિવાદ, तथा तर्कपरिभाषा, मीमांसादर्शनं तथा । सत्प्रतिपक्षसिद्धान्तः, शब्दशक्तिप्रकाशिका ।।९९।। (मन्य पel मान्यता, निरी, રામરુદ્રી, ન્યાયસૂત્ર, ઉત્પાદાદિસિદ્ધિ, અનુમિતિसंगति, नयरहस्य, धर्मपरीक्षा, शतिवाE, खण्डनखण्डखाद्यं च, सर्वदर्शनसङ्ग्रहः । सव्यभिचारराद्धान्तो, व्युत्पत्तिवादकस्तथा ।।१०।। मध्यात्मपरीक्षा वगेरे....वो) wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायावशारदम ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ अत्र शास्त्राविरुद्ध इत्युपलक्षणं तेन प्रत्यक्षाद्यविरुद्ध इत्यपि द्रष्टव्यम्। अन्यथा निर्मूलयुक्तेः साध्यसाधकत्वविरहात्, तदुक्तमुत्तराध्ययनसूत्रबृहद्वृत्तौ - ‘सलोमा मण्डूकाः, चतुष्पात्त्वे सत्युत्प्लुत्यगमनात्, मृगवत् । अलोमा वा हरिणः, चतुष्पात्त्वे सत्युत्प्लुत्य गमनात्, मण्डूकवत्। इत्यादिवद् निर्मूलयुक्तेर्न साध्यसाधकत्व'-मिति ।।२-१३।। तथोक्तं द्वादशारनयचक्रे - 'प्रत्यक्षाप्रमाणीकरणे सर्वविपर्ययापत्तिस्तर्कतः, अलोमा हरिणः, चतुष्पात्तत्वे सत्युत्प्लुत्य गमनात्, मण्डूकवत् । मण्डूकोऽपि लोमशः, तस्मादेव हरिणवत्। पृथिवी अवसुधा, पदार्थत्वात्, महाभूतत्वात्, आकाशवत् एवं शेषपदार्थेष्वपि दृष्टान्तभेदात्।' इति ।। प्रथमे विध्यरे।। तथा चोक्तं माध्यमिकवृत्तौ - 'खरस्वभावा न मही, भूतत्वात, तद्यथाऽनिल इत्यादिषु हेत्वसिद्धिः स्वत एव योज्या।' इति । पृ.३३ ।। इत्थं च शास्त्राद्यविरुद्धयुक्तौ यतितव्यमित्यत्र निष्कर्षः । शास्त्राऽविरुद्धतर्कः
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy