SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भानः गुरुकृपाप्राप्तिः ५७ अनध्यैः सद्गुणग्रामै निवसितौ गुरोर्हदि । मुनीश्वरौ महाधन्यौ, कृन्तेिऽप्युदितं ह्यदः ।।७३।। અનર્થ એવા સગુણસમૂહથી તેઓ ગુરુના હૃદયે વસી ગયા. ખરેખર તે મુનિઓ ધન્ય બની गया. शास्त्रमा पel ऽयु छ है.. ||3|| 'धन्यः स जीवलोकेऽस्मिन्, गुरवः सन्ति यद्धृदि । धन्यानामपि धन्यः स, यो गुरूणां वसेद्धृदि' ।।७४ ।। વિશ્વમાં તે ધન્ય છે. કે જેમના હૃદયમાં ગુરુઓ. વસે છે. પણ તે તો ધન્યોમાં ચ ધન્ય છે. કે જેઓ गुरुमोना हैध्ये वसे छे.' ||४|| पुण्यवच्छिष्यलब्धेश्च, गुरोः सूरिपदार्पणम् । सद्यश्च समभूत्पूर्वं, वत्सरेभ्यो विलम्बितम् ।।७५ ।। પુણ્યશાળી એવા આ શિષ્યોની પધરામણી થઈ અને એ પૂર્વે વર્ષોથી વિલંબ પામેલી એવી ગુરુદેવની સૂરિપદવી તરત જ થઈ ગઈ. આપણા गुरोनिःस्पृहता चाऽस्मि વિલમ્બમાં કારણ હતી, ગુરુદેવની અત્યંત नभूद्धेतुश्च तद्गुरोः । નિઃસ્પૃહતા, પણ હવે તેમના ગુરુનો આદેશ થયો अववादाद् बभूवाहो ! અને સમહોત્સવ સૂરિપદવી થઈ ગઈ. Noળા महोत्सवपुरस्सरम् ।।७६।। -सङ्घहितम्9. શાસ્ત્રમાં ૨, આજ્ઞાથી. wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww (७५) पुण्यवदित्यादि। नन्वसिद्धं पुण्यवत्त्वम, पुण्यस्य कर्मत्वेन सूक्ष्मत्वात, छद्मस्थाऽगोचरत्वात, न च तथापि कल्प्यत इति वाच्यम्, अनुपयोगात्, सिद्धावशक्तेः, तस्या मानाधीनत्वात्, तदुक्तम्- 'मानाधीना मेयसिद्धि'- रिति, न च पुण्यस्य सूक्ष्मत्वेऽपि तद्वतस्तदभावादगोचरत्वविरह इति वाच्यम्, विशिष्टबुद्धौ विशेषणग्रहस्य हेतुत्वात्, तस्य च प्राक् प्रमाणितत्वादिति चेत् ? ___ मैवम्, अगोचरत्वासिद्धेः, प्रत्यक्षासम्भवेऽप्यनुमेयत्वात्, कार्योपलब्धः, तस्य चात्रैव दर्शितत्वात्, न च तत्कार्यत्वं न्, स्वभाव-नियत्यादिनाऽन्यथासिद्धेः,तथापि तत्कार्यत्वाऽऽग्रहे घटस्याऽप्याकाशकार्यत्वापत्तिरिति वाच्यम्, तत्प्रत्येककारणत्वस्य मिथ्यात्वेन निराकरिष्यमाणत्वात, आकाशदृष्टान्तवैषम्याच्चेति दिक। (७६) अववादादित्यादि । तथा च ब्रूमः सिद्धान्तमहोदधौ - 'यदा यदा गुरु: प्रोचे, सूरिपदं गृहाण भोः। मुमोच सततं चाऽश्रु-धारां सोऽपि तदा तदा ।।३-२०।। प्रेमर्षिनिःस्पृहता
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy