SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भानः समर्पणम ___५५ गुरवे वचनायासो, ધન્ય શિષ્યો.. ગુરુને સારણાદિ વિષે વચનનો दत्तो न सारणादिके । પરિશ્રમ ન આપ્યો. લઘુકર્મી શિષ્યોને ગુરુનો गुरूपदेशः साक्ष्येव, ઉપદેશ તો સાક્ષીમાત્ર જ હોય છે. દશા प्रायेण लघुकर्मणाम् ।।६६॥ तयोरभूद् गुरोर्हस्ताद्, શુભ દિવસે.. શુભ મુહુર્તે ગુરુએ પાત્રતાની विज्ञाय पात्रतां पराम् । પ્રકર્ષતા જોઈ સ્વહસ્તે તેઓમાં મહાવતારોપણ કર્યું. शुभेऽह्नि सुशुभे लग्ने, Il soll महाव्रतानुरोपणम् ।।।६७॥ चक्राते तौ द्विकालं च, ઉભયકાળ તેઓ પડાપડી કરીને ભવોદધિતારક ___ वस्त्रादिप्रतिलेखनम् । ગુરુદેવનું વરસાદિપ્રતિલેખન કરતાં. li૬૮ll अहंपूर्विकया सार्द्ध, भवपातुर्गुरोस्सदा ।।६८॥ ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ अत एव दैवादसमञ्जसस्यापि गुरुवचनस्याविचार्य पालनमेव शिष्यकर्तव्यम्, एकान्तकल्याणात्, तद्वचनमात्रस्य तीर्थरूपत्चात्, तीर्यतेऽनेन संसारसागर इति तन्निरुक्त्यनतिक्रमात् । तथोक्तम् - जुत्ताजुत्तवियारो गुरुआणाए न जुज्जए काउं। दइवाओ मंगुलं पुण, जई हुज्जा तंपि कल्लाणं ।।३३।। जुत्तं चिय गुरुवयणं, अहवऽजुत्तं पि हुज्ज दइवाओ। से वि हु इमं तित्थं, जं हुज्जा तं पि कल्लाणं ।।१४।। इति धर्माचार्यबहुमानकुलके। एतदपि सम्भवति, यत् शिष्यमतावसमञ्जसं तदपि तत्त्वतो युक्तं भवेत्, न हि छद्मस्थदृष्टं तथैव भवति, विसंवाददर्शनात्, द्विचन्द्रदर्शनवत् । अत एव तथाविधाज्ञायामपि विमर्शमन्तरेण तत्पालनमेव तत्कर्तव्यम्, गुरोस्तद्धत्वादि-ज्ञत्वात् । तदुक्तं – 'मिण गोणसमंगुलीहिं अहवा गणेहि दंतचक्कलाइं से। इच्छंति भाणिउणं कज्ज तु ते एव जाणंति।। इत्युपदेशमालायाम् ।।९४ ।। निवपच्छिएण गुरुणा भणिओ गंगा कओमही वहइ। संपइ एवं सीसो जह तह सव्वत्थ कायव्वं ।। - ति पुष्पमालायाम्।।३४५।। युक्तमेतत्, तथैव हितसम्भवात्, निजमतिकृतस्वच्छन्दाचारे तदभावात् । तथोक्तम् - 'नियगमइविगप्पिएण चिंतिएण सच्छंदबुद्धिचरिएण। कत्तो पारत्तहियं, कीरइ गुरुणुवएसेण ?।।।। - त्ति उपदेशमालायाम्। अत: सूक्तं 'गुर्वाज्ञा हि कुलीनानां, विचारमपि नार्हती' - ति। गीतार्थसंविज्ञगुरूणां वचनेऽतथाकारोऽभिनिवेशैकप्रभव इत्यपि ज्ञेयम्, उक्तं च - 'नाणेण जाणइ च्चिय संवेगेणं तहेव य कहेइ। तो तदुभयगुणजुत्ते अतहक्कारो अभिणिवेसा ।।' इति सामाचारीप्रकरणे।।३३।। गुर्वाज्ञाऽविचार्यता
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy