SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भानुः प्रभवन्त्यल्पसंसारे, जीवे हि सद्गुरोर्गिरः । आसन्नसिद्धिकत्वं स्वं, ताभ्यामेवं प्रदर्शितम् ।। ५९ ।। गुरुकृपां विना तु स्यात्, कलाऽपि भवकारणम् । समता सागरे ब्रूमो, वक्ष्यमाणं वचस्तथा ।। ६० ।। योगसर्वस्वमेवैतद्, गुणगौरवमेव च । विबुद्धिरपि वर्तेत, विबुद्धिवद् गुरौ सदा ।।६१।। षट्पदीभूतचित्तं हि, तयो रेमे निरन्तरम् । गुरुपादोत्पले बाढ माहिताग्निर्यथाऽनले ।। ६२ ।। १. श्लोकचतुष्कात्मकम् । समर्पणम् १. भयस्य । સદ્ગુરુની વાણી અલ્પસંસારી જીવો પર જ અસરકારક થાય છે. ખરેખર, આ રીતે તેમણે પોતાનું આસન્નસિદ્ધિકત્વ પુરવાર કરી દીધું. પા ५३ ગુરુકૃપા વિના કળા પણ સંસારનું કારણ બને छे. समता सागर (पं. पद्मविभ्य गणिवर्यજીવનકવનરૂપ મહાકાવ્ય) માં અમે આ વચન उही छीजे. loll યોગસર્વસ્વ આ જ છે, અને ગુણનું ગૌરવ પણ આ જ છે કે વિશિષ્ટ બુદ્ધિ ધારક પણ ગુરુ પાસે विगतमुद्धि रेपो ( जुद्ध) जनी भय. ॥७१ll ભમરો મગ્ન હોય.. કમળમાં, યાજ્ઞિક મગ્ન હોય.. અગ્નિમાં.. આ જ રીતે તેમનું મન ભ્રમર બનીને હંમેશા ગુરુચરણકમળમાં રમતું હતું. ll૬ - सङ्घहितम् न्यायविशारदम् हि शिष्यो नाऽकार्यं कुर्यात्, तत्त्वात्, इतरस्तु धाष्टर्यमवलम्ब्य निःशूकतया तत् कुर्यात्, तत्त्वादेव । ननु तादृशशिष्यस्य भयं गुणाय, तदितरस्य तु भयानुपयोगः, अकार्याऽसम्भवादिति चेत् ? न असम्भवाऽसिद्धेः, क्षायोपशमिकगुणानां प्रतिपातित्वात्, सभयस्यैकान्तहितात्, तर्हि क्षायिकगुणिनः केवलिनः स न भविष्यतीति चेत् ? एवमेव, क्षीणमोहत्वाच्च, तस्य नोकषायमोहनीयत्वात्। ततश्च सूक्तं – ‘शूरैरपि वर्तितव्यं, गुरौ हि सभयै 'रिवेति । नैतत् स्वमनीषिकयैवोच्यते, किं तर्हि ? उपनिबन्धनमप्यस्यार्षम्' जस्स गुरुम्मि न भत्ती, न बहुमाणो न गउरवं न भयं । नवि लज्जा नवि नेहो, गुरुकुलवासेण किं तस्स'-त्ति उपदेशमालायाम् । । ७६ ।। गुरुकुलवासजनितफलाभाववान् स इत्याशयः, उक्तफलाभावादिति। (६२) षट्पदीत्यादि । तथोक्तं धर्माचार्यबहुमानकुलके - 'जेण न अप्पा ठविओ नियगुरुमणपंकयंमि भमरो व्व । गुरो: भयम्
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy