SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ भुवनभानवीयमहाकाव्ये गुरुजन्म नवोदयं कान्तिकुमारभानु, નૂતનોદય પામનારા એવા કાંતિકુમારરૂપી ભાનુને द्रष्टुं समौत्सुक्यभृतेषु दिक्षु । જોવા માટે દિશાઓ જાણે અત્યંત ઉત્સુક થયેલી स्वस्पर्टिनिध्यानकृते कृतान्त હતી. “અમારો ય પ્રતિસ્પર્ધિ? ચાલો જોઈએ તો. पित्रब्जयोः कौतुकिनोः सतोश्च ।।६८॥ ." यंद्र मने सूर्यने mel मापुं तु यतुं ६. ||sell शकुन्तिवारैः कलरावरम्या, कुर्वत्सु धात्री मुदितेषु वित्सु । सुगन्धिमन्दानिलसञ्चरेषु, चैकातपत्रे च मुदां प्रकर्षे ।।६९।। પંખીઓના સમૂહો જાણે આનંદથી મધુર કલરવ થી પૃથ્વીને રમ્ય કરી રહ્યા હતા. લોકો આનંદિત હતા. સુગંધી વાયુ મંદ મંદ વાઈ રહ્યો હતો ને જાણે એકછત્રી આનંદનો પ્રકર્ષ છવાઈ ગયો હતો.. त्यारे.. IIFell मन्दाकिनी श्वेतसरोजरत्नं, ગંગા નદી જેમ શ્વેતકમળને જન્મ આપે, यथा यथैन्द्रीककुंबुष्णशोचिम् । પૂર્વ દિશા જેમ સૂર્યને જન્મ આપે, सच्चन्दनं सा मलयाद्रिभूमिः, મલયની ભૂમિ જેમ સુંદર ચંદનને જન્મ આપે, प्रसूनमेवं कलकेतकी च ।।७।। સુંદર કેતકી જેમ પુષ્પને જન્મ આપે.. Iooli -सङ्घहितम् - *र्शन १. यमपिता = सूर्यः २. यंद्र ३. पक्षीमो ४. सुंदर ५. सवाल ६. मनुष्य (विट्) ७. ॥ ८. पूर्व ९. हिशा १०. रिश ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~ ____ तथोक्तं पञ्चाशके - 'गुरुभक्तेः श्रुतज्ञानं भवेत्कल्पतरूपमं, लोकद्वितयभाविन्यस्ततः स्युः सर्वसम्पद' - इति। युक्तं चैतत्, उदकपयोमृतकल्पानां श्रुतचिन्ताभावनाज्ञानानामुक्तत्वात्, तत्र गुरुभक्त्यादिविधानेन श्रुतज्ञानस्य शेषद्वयनिबन्धनत्वात्, तयोश्च सर्वसम्पदव्यभिचारित्वात्। तदुक्तम् - 'श्रुतमयमात्रापोहाच्चिन्तामयभावनामये भवतः। ज्ञाने परे यथार्ह गुरुभक्तिविधानसल्लिगे।।' ____ उदकपयोमृतकल्पं पुंसां सज्ज्ञानमेवमाख्यातम् । विधियत्नवत्तु गुरुभिर्विषयतृडपहारि नियमेन ।। इति षोडशकप्रकरणे ।। १०-१२/१३।। अत एवोक्तं परैरपि - ‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तच्च दर्शिनः।।' इति गीतायाम्।। ४-३४ ।। शास्त्रज्ञस्याऽपि स्वमत्या ब्रह्मज्ञानान्वेषणस्य प्रतिषेधोऽप्यत एव सङ्गच्छते, तदुक्तं - 'शास्त्रज्ञोऽपि स्वातन्त्र्येण ब्रह्मज्ञानान्वेषणं न कुर्यादिति मुण्डकोपनिषत् - शाङ्करभाष्ये। ___ननु श्रुतज्ञानेनैवास्माकं समीहितसिद्धिः, किमितराभ्यामिति चेत् ? न तदसिद्धेः, चिन्ताज्ञानमन्तरेण तद्वैयर्थ्यात्, तथोक्तं ‘वृथा श्रुतमचिन्तित मिति। तथा भावनाज्ञानस्यैव तत्त्वतो ज्ञानत्वेन हिताहितप्रवृत्तिनिवृत्तिमूलत्वात्, तदृष्टस्य च प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy