SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ गुरुजन्मभूमिः भुवनभानवीयमहाकाव्ये चिन्तामणेः पार्थप्रभोश्च चैत्यं, આ જ કાળુશી પોળમાં શ્રી ચિંતામણિ પાર્શ્વનાથ अन्यत्तथात्राजितनाथचैत्यम् । અને શ્રી અજિતનાથનું પણ ચૈત્ય છે આમ ત્રણ एवं त्रिभिश्चात्र जिनालयैस्सा, ત્રણ જિનાલયોથી શોભાથી અત્યંત રમ્ય એવી તે धरा रमारम्यतमा चकास्ति ।।६२।। ભૂમિ શોભી રહી છે. જો श्रीसम्भवस्वामिजिनालयस्य, શ્રી સંભવનાથ જિનાલય પાસે પરમહંતपार्थेऽस्ति गेहं परमाहतस्य ।। પ્રભુભક્તિતત્પર એવા ચીમનલાલ ભગતનું ઘર श्रीचीमनाख्यस्य भगत्सुनाम्नः, छ. ||53|| प्रभोः सपर्यापरमानसस्य ।।६३।। श्रीश्राद्धसूत्रं पठतोऽस्य नेत्रे, વંદિત્ત સૂત્ર બોલતા તેમની આંખોને અશ્રુઓના नेत्रोदपूरैः प्रकृते सुपूर्णे । પૂરો સંપૂર્ણ કરી દેતાં, તેઓ ખૂબ ઉલ્લાસથી सं भारती जैनमुखाब्जयोनि, હંમેશા શ્રીજિનોક્ત વાણીનું શ્રવણ કરતાં. l૪ll शुश्राव सोल्लासमनाः सदाऽपि ।।६४।। -सङ्घहितम् १. अनन्तरषष्ठ्या व्याहतमिति चेत् ? न, वाक्यान्तरत्वात् । wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww 'न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । अवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ।।२९।।' इति । ननु भवतु देशनासाधुत्वम्, तदर्थं श्रुतं त्वन्यथासिद्धः, विनादर्शनादित्युक्तमिति चेत् ? न, तत्रोक्तफलाभावात्, क्वचित् श्रोतृबोधभावेऽपि वक्तुस्त्वेकान्ताहितात्, जिनशासनोल्लङ्घनात्, अगीतार्थदेशनानिषेधात्, प्रकल्पसाधोरेव तदनुज्ञानात् । तथोक्तं - ‘पकप्पजइणा कहेयव्यो' - त्ति बृहत्कल्पभाष्ये।।गा.११३५ ।। तथोक्तं ब्रह्मसिद्धान्तसमुच्चये- ‘सत्सूरेरित्थमेवेह श्रोतव्या धर्मदेशने'-ति ।।१३६।। तथाहि जिनशासनेऽगीतार्थस्य वचनमात्रस्यापि प्रतिषेधः, किं पुनर्देशनायाः ? तथोक्तं - 'सावज्जाणवज्जाणं, वयणाणं जो ण याणइ विसेसं। वोत्तुंपि तस्स न खमं, किमंग पुण देसणं काउं।। इति महानिशीथसूत्रे ।।३१२३।। ___ युक्तं चैतद्, द्रव्याद्यनभिज्ञस्य यथाकथञ्चिद् दिशतः उत्सूत्रप्ररूपणादिना स्वपरभवनिबन्धनत्वात्। आदिनाऽस्थानदेशनापरिग्रहः, तथाहि सत्प्ररूपणाऽपि बालादिपर्षदनपेक्षाऽसत्प्ररूपणा भवति। तथोक्तं - ‘यद्भासितं मुनीन्द्रैः पापं खलु देशना परस्थाने । उन्मार्गनयनमेतद् भवगहने दारूणविपाक' - मिति ।। १-१४ ।। हितमपि वायोरौषधमहितं तच्छ्लेष्मणो यथाऽत्यन्तम् । सद्धर्मदेश-नौषधमेवं बालाद्यपेक्षमिति ।।१-१५।। षोडशकप्रकरणे। तद्दोषपरिहारे तदसामर्थ्यात्, जात्यन्धस्य पथदर्शनासामर्थ्यवत् । ननु गुणोऽस्तु मा वाऽस्तु, देशनाप्रयुक्तयश:सत्कारादिष्वस्मत्तुष्टिर्भवति, ततो मा भूच्छ्रुतम्, देशनां तु कुर्मः, को दोष इति चेत् ? हितत्यागाख्य इति गृहाण, दारुणविपाकादेर्दर्शितत्वात् । किञ्च किं विनश्चरेषु सत्कारादिषु रञ्जनेन ? कोऽत्र कस्य ध्रुवो भक्तादि: ? अत एवोक्तमाचारे - 'भेउरेसु न रज्जिज्जा' इति ।।१-८-८ ।।२३।। तदुक्तं परैरपि - 'अनित्या सर्वसंस्कारा अध्रुवा क्षणभङ्गुराः । अतश्च परमार्थज्ञो वर्जयेत् संवृत्तेः पदम् ।।' इति नैरात्म्यपरिपृच्छासूत्रे ।। ततश्चातिक्रम्य लोकेषणां चिन्तनीयं निपुणमात्महितम्, विभावनीयं हारिभद्रमिदं वचनं - 'न हि वचनोक्तमेव प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy