________________
अष्टमो भानुः
भव्यस्मशानयात्रा
२११
सह वार्षिकदानकर्मभिः,
वरसङ्गीतलयैः महास्वरः । क्षितिपुष्कररन्ध्रपूरको,
जय नन्दा जय भद्रकेत्यभूत् ।।२९।।
વરસીદાન ચાલું હતું. અનેક બેન્ડોની સૂરાવલીઓ પ્રસરી રહી હતી. અને આકાશધરતીના ઉap ને પુરી દેનાર “જય જય નંદા જય જય ભટ્ટા' એવો મહાસ્વર ગુંજી રહ્યો હતો. ll૨૯ll
अधनत्वमनेकनृव्रजै
रनुकम्पावरदानकर्मभिः । मृतिभीः समजैस्तदा किल,
ह्यभयाप्तैः सममुच्यताशु च ।।३०।।
અનુકંપાદાનના પ્રભાવે અનેક લોકસમૂહોનું દારિદ્રય ટળી ગયું. અભયદાનથી કેટલાય પશુઓ मृत्युना भयथी भुत न्या. ||3||
बहुराजपथस्पृशा तयाऽ
અમદાવાદના અનેક રાજમાર્ગો પર ફરીને તે न्तिमयात्रावरयाऽन्तिमं ततः । ભવ્ય સ્મશાનયાત્રા તેના અંતિમસ્થાન પંકજ कमलालयसकुलालय
સોસાયટીના એક બંગલા પાસે અગ્નિસંસ્કાર સ્થળે पदमाप्तं च कृशानुसंस्कृतेः ।।३१॥ मावी पोथी. ||३१||
-सङ्घहितम्१. माइश २. पशुसमूह ३. मनि ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~
शक्रोऽथ धैर्यमालम्ब्य नन्दनादिवनाहृतैः । गोशीर्षचन्दनधोभिरेकान्तेऽरचयच्चिताम् ।। क्षीरोदसागराम्भोभिर्वपुरस्नपयत् प्रभोः । विलिलेप च दिव्येनाङ्गरागेण स्वयं हरिः ।। आमोच्य वाससी दिव्ये शक्रः स्वामिवपुः स्वयम् । उद्दध्रे नयनाम्भोभिभूयोऽपि स्नपयन्निव ।। विमानवरकल्पायां शिबिकायां प्रभोर्वपुः । शक्रो न्यधाद् दृश्यमानः सास्रदृग्भिः सुरासुरैः ।। स्वामिशासनवन्मू| तां स्वामिशिबिकामथ । कथञ्चिद्रुद्धशोकः सन्नद्दधार पुरन्दरः ।। ववृषुस्तत्र पुष्पाणि दिव्यानि त्रिदिवौकसः । व्याहरन्तो जय जयेत्युच्चकैर्बन्दिवृन्दवत् ।। सुरा: स्वनयनाम्भोज-पयोभिः पुनरुक्तया । गन्धाम्बुवृष्ट्या परितः सिषिचुर्वसुधातलम् ।। जगुस्तारं च गन्धर्वा गन्धर्वा इव चामराः । स्मारं स्मारं स्वामिगुणानुद्गृणन्तो मुहुर्मुहुः ।। मृदङ्गपणवादीनि वाद्यानि शतशो दृढम् । धुसदस्ताडयामासुर्निजोरःस्थलवच्छुचा ।। स्वामिनः शिबिकाग्रे च ननृतः सुरयोषितः । स्खलच्चारीक्रमाः शोकान्नर्तक्योऽभिनवा इव ।। दिव्यैर्दुकूलैर्हाराद्यैर्भूषणैः पुष्पदामभिः । आनषुः शिबिकां भर्तुश्चतुर्विधदिवौकसः ।। श्रावका: श्राविकाश्चापि भक्तिशोकसमाकुलाः । विदधू रासकगीतं रुदितं च सहैव हि ।। तदा साधुषु साध्वीषु चात्यन्तं विदधे पदम् । शोकः कोकनदेष्वर्कात्यये निद्रेव भूयसी ।। ततश्चितायां निदधे स्वामिनोऽङ्ग पुरन्दरः । विदीर्यमाणहृदय इवाऽऽत्तः शोकशकुना ।।' इति त्रिषष्टिशलाकापुरुषचरिते ।।१०-१३/२४९-२६३ ।। दृश्यतेऽत्राऽपि पदे पदे तदनेकान्त इति सर्वमवदातम् ।
हर्षशोकसम्मिश्रता