SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ अथ भुवनभानवीयम् महाकाव्यम् ॥ प्रथमो भानुः।। || प्रथम भानु || (उपजाति) (श्री ऋषभदेव पक्ष) ब्राह्मीपिता पातु तुषारधातु બાહ્મીના પિતા, હિમ જેવી શુભ ધાતુના ધારક, स्तमाकृशानुर्भुवनैकभानुः । પાપનો નાશ કરવામાં અગ્નિ સમાન, ત્રણ ભુવનમાં सन्न्यायदो न्यायविशारदोऽपि અનન્ય સૂર્ય સમાન, રાજ્યાદિ નીતિઓના स वर्द्धमानः सततं तपोभिः ।।१।। વિશારદ, સન્નીતિના દાતાર, તપોગુણથી સતત વર્ધમાન એવા શ્રી આદિનાથ તમારું રક્ષણ કરો. (मा. भुवनमानुसूरि पक्ष) (શતાધિક ગ્રંથો વગેરેના સર્જક હોવાથી) સરસ્વતીના પિતા, (પ્રશાંત હોવાથી) હિમ જેવી પ્રકૃતિના ધારક, ન્યાય-વિશારદ, સસ્યાયના દાતા, વર્ધમાન તપોનિધિ એવા શ્રી ભુવનભાનુસૂરિજી તમારું રક્ષણ इरो. ||१|| सुवर्णवर्णा कमनीयकान्तिः જાણે અભિનવ એવી એવી જેમના દેહની સુવર્ણ कायस्य यस्याऽभिनवा विभाति । જેવા વર્ણની સુંદર કાંતિ શોભી રહી છે તેવા શ્રી दद्यात् स शान्ति-र्मदमोहवान्तिं શાંતિનાથ મદમોહના વમનને અને દુષ્કર્મોના તાપના दुष्कर्मधर्मप्रसरोपशान्तिम् ।।२।। પ્રસારની ઉપશાંતિને આપો. IIT. -सङ्घहितम्१. ब्राह्मी = ऋषभदेवपुत्री सरस्वती वा २. तुषारः = १२६. धातुः = रुधिरादि: स्वभावो वा। 'धातुः पञ्चसु लोहेषु, शरीरस्य रसादिषु । पृथिव्यादिचतुष्के च, स्वभावे प्रकृतावपि ।।' इत्युक्तेः । ३. पाय ४. 'उग्गओ विमलो भाणु सव्वण्णु जिणभक्खरो०' इत्यागमवचनात् । तथा चाह श्रीनन्दीसूत्रवृत्तिमङ्गले श्रीहरिभद्रसूरिः - जयति भुवनैकभानुः सर्वत्राविहतकेवलालोकः । नित्योदितः स्थिरस्तापवर्जितो वर्धमानजिनः ।। ५. यथा ‘णवहेम' - नवाभ्यामिव हेममयाभ्यामिति जम्बूद्वीपप्रज्ञप्तिवृत्तिः । ६. गरमी ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ भुवनभानुसूरीशं, नत्वा न्यायविशारदम् । तद्वृत्ते वार्तिकं त्वेतत्, कुर्वे न्यायविशारदम् ।। ननु नारब्धव्यमिदं वार्त्तिकम्, आनर्थक्यात्, पिष्टपेषणवत् । न च विषमपदार्थोक्तेस्तत्सार्थक्यमिति वाच्यम् टिप्पनकैरन्यथासिद्धत्वात्, न च कृत्स्नार्थकथनेन तत् स्यादिति वाच्यम्, गुर्जरानुवादेनाऽन्यथासिद्धत्वादिति चेत् ? न, उक्तानुक्तदुरुक्तार्थचिन्ताकृत्त्वेन तत्सार्थक्यात्, तदन्यथासिद्ध्यसिद्धेः । तथा च तल्लक्षणं 'उक्तानुक्तदुरुक्तार्थचिन्ताकारि तु वार्तिकम् ।।२५६।। इत्यभिधानचिन्तामणाविति । वार्त्तिकप्रयोजनम
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy