SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ षष्ठो भानुः विरोधालकारकुलकम् १९९ संसारकारणो हन्त ! विरोध :- मोह... संसारना Rel वा ७di संसारतारणः कथम् ? ચ સંસાર તારણ શી રીતે ? મોક્ષથી વિપરીત હોવા निर्वाणविपरीतोऽपि છતાં મોક્ષના સાક્ષી શી રીતે ? ll૧૦oll निर्वाणप्रतिभूः कथम् ।।१०७॥ સમાધાન :- આપ સુખ અને (રત્નત્રયીરૂપ) સારના કારણ છો. સંસારતારણ છો. નિર્વાણ = બુઝાયેલથી વિપરીત = દેદીપ્યમાન છો. શિવપદના સાક્ષાત્ સાક્ષી છો. (मालिनी) સર્વથા વિરોધમુક્ત, મોહમાયાના સાક્ષાત્ गतनिखिलविरोधः, मोहमायानिरोधः, નિરોધ-નિગ્રહ સમાન, પાપવિશુદ્ધિવિધાતા, विहितदुरितशोधः, कर्मसङ्ग्रामयोधः। संयाभे योद्धा मेवा d गुरु भुवनमानु स गुरुभुवनभानु-र्दातु सद्बुद्धिवृद्धिं સદ્ધિની વૃદ્ધિના દાતાર થાઓ, કે જેમના यमसमगुणमुग्धः, स्तौति कल्याणबोधिः।।१०८ ।। અપ્રતિમ ગુણોથી મુગ્ધ થઈને કલ્યાણબોધિ તેમની સ્તુતિ કરે છે. ll૧૦૮ll इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य- ति वैराग्योशनाक्षायार्यश्रीहेभयंद्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते पंन्यास ल्याएICोधिगशिवविरथिते भुवनभानवीयमहाकाव्ये ભુવનભાનવીચમહાકાવ્ય. ___ उत्सूत्रोन्मार्गोन्मूलन-प्रवचनप्रभावना- 2-Soमानुं भूलन-प्रवयनप्रभावनाभानुबन्धचित्रालङ्कारविरोधालङ्कारकुलककलितः मानुजन्यायाiSIR-विरोधातजार खसहित षष्ठो भानुः पक्ष भानु ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ ___ ननु सर्वं शोभनम्, किन्त्वेष भानुबन्धो नास्माकं नेत्रपात्रातिथितां गतः क्वाप्यनुशासनादाविति चेत् ? सम्भवितमिदम्, परं नाभावे हेतुः प्रतिबन्धविरहात, श्रीअजितशान्तिवृत्तेषु तथोपलम्भात् । वस्तुतस्तु चित्रालङ्काराणां निरवधेः चोद्यानवकाशः, अनुशासनेषु दर्शितानां दिङमात्रत्वादिति दिक।
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy