SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ षष्ठो भानुः १७७ कुशलचित्रकारोऽति___ कुशलं मार्गदर्शनम् । अद्भुतं चरितं चक्रे, सचित्रं चरमप्रभोः ॥३७॥ | सच्चित्रनिर्मापणम् । ચિત્રકાર કુશળ હતો. તો માર્ગદર્શન પણ અત્યંત કુશળ હતું. પરિણામે પ્રભુ વીરનું અદ્ભુત सयित्र यति तैयार थयु. ॥३७॥ प्रथममेव चित्राणि, श्रीवीरजीवनस्य तु । दत्त्वोपकारकृच्चाभूत्, सङ्घस्यानुसरस्य च ।।३८॥ પ્રભુ વીરનાં જીવનપ્રસંગોના ચિત્રોની પ્રથમ જ ભેટ કરનારા પૂજ્યશ્રી શ્રીસંઘ તેમ જ તેમના માર્ગે ચાલનારાઓના (આવા ચિત્રોના પ્રકાશકોના) ઉપકારક બન્યા. ll૩૮ll तदा हि राजनेतृन् तु, मेनेऽतिमानवं धरा । सन्महापुरुषाऽज्ञां तां, सुज्ञां सुज्ञश्चकार सः ॥३९॥ તે કાળે દુનિયા રાજનેતાઓને જ મહાપુરુષ માનતી હતી. પણ સુજ્ઞ પૂજ્યશ્રીએ સાચા મહાપુરુષથી અજાણ એવી તેને મહાપુરુષોનો સુંદર પરિચય કરાવ્યો. ll૩૯ll शालिभद्रस्य धन्यस्य, શાલિભદ્રજી, ધન્ના અણગાર, વજસ્વામિ, श्रीवज्रस्वामिनस्तथा । हेभयंद्रायार्थ, हारसूरीश्वर... ||४|| श्रीहेमचन्द्रसूरेश्च, हीरसूरीशितुस्तथा ।।४।। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (४०) शालिभद्रस्येत्यादि । अथैते काल्पनिकाः, तत्त्वात्, अदृष्टत्वात्, वटयक्षवत् । न चाऽदृष्टत्वमसिद्धमिति वाच्यम्, विकल्पानुपपत्तेः, तथाहि केन ते दृष्टाः ? यत्किञ्चिदेकेन सर्वेण वा ? कि चातः ? यद्यकेन तर्हि सोऽपि प्रत्यक्षा वा परोक्षो वा ? अथ प्रत्यक्षः, सोऽप्यात्मनः परस्य वा ? नाऽत्मनः, तस्य सहस्रसमादूरदर्शित्वेनातीन्द्रियज्ञानित्वात, साम्प्रतं तदभावात्, नाऽपि परस्य, यतः सोऽपि प्रत्यक्षो वा परोक्षो वेति तदेवाऽऽवर्तते। अथ परोक्षः, तर्हि तस्याऽप्यदृष्टत्वेनाऽनवस्था। ननु सर्वत्रानवस्थाया दोषरूपत्वे मानाऽभाव इति चेत् ? सत्यम्, मूलक्षतिकरीमेव तां तद्रूपामाहुस्तज्ज्ञाः, अत्र च ध्रुवा मूलक्षतिः। तथोक्तम् - 'मूलक्षतिकरीमाहु-रनवस्थां हि दूषण'-मित्यानन्दानुभवाचार्येण । मैवम्, प्रत्यक्षत्वविरहेऽप्यनुमेयत्वात्, प्रत्यक्षकप्रमाणवादस्य प्राग्निरस्तत्वात्, तद्गृहाद्यवशेषाणामद्याप्युपलभ्यमानत्वात्, न चार्वाग्दृशां ज्ञानं निवर्तमानं तदभावं साधयति, तस्याऽव्यापकत्वात्, न चाव्यापकनिवृत्त्या पदार्थव्यावृत्तिर्युक्तेति । आगमप्रमाणेनाऽपि तत्सिद्धिः, तत्प्रामाण्यस्यापि प्राक प्रसाधितत्वात्। भवतामपि जीवनव्यवहारेषु तदुपजीवित्वात, अन्यथा तदसम्भवादिति प्रपञ्चि-तमेव न पुनः प्रतन्यते । ___(३९) चकारेति। अत्राऽऽहुः साङ्ख्या: - ‘नन्वत्र सुज्ञताकर्तृत्वेन भवत्पूज्यो भवतामभिप्रेतः, तच्चाऽसम्भवितम्, पुरुषस्याकर्तृत्वात् तदुक्तं साङ्ख्यकारिकायाम् - 'तस्माद्विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं प्रत्यक्षताप्रेक्षा
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy