SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ૧૬ર. भुवनभानुभक्तामरम् भुवनभानवीयमहाकाव्ये दुर्भाषितैर्विषचयैः कृतविश्वभीतिः, ઉત્સવ-ઉન્માર્ગગામી વચનો રૂપી વિષવજથી વિશ્વને ભય પમાડનાર કિંશુક પુષ્પ જેવી રક્ત साक्षात् भुजङ्ग इह किंशुकदृग् द्विजिह्वा । આંખ વાળો, બે જીભવાળો જાણે સાક્ષાત્ ભોરિંગ नाऽऽतङ्कमेष कुरुतेऽतिपवित्रमन्त्र નાગ એવો = ભુજંગ (દુર્જન) અતિ પવિત્ર મંત્રા त्वन्नामनागदमनी हृदि यस्य पुंसः ।।३५।। એવા આપના નામરૂપી નાગદમની જેના હૃદયમાં છે તેને ભય કરતો નથી. રૂપા ज्ञानाम्बुजं यममहोत्पलमस्पृहत्व ज्ञान... यारित्र... निःस्पृहता.. सन्डिया.. पद्मं क्रियाकुवलयं समतासरोजम् । સમતા.. કલ્યાણ અને ક્રમશઃ મોક્ષરૂપી કમળોને कल्याणकोकनदमाशु महोदयाब्जं, આપના ચરણરૂપી કમળવનનો આશ્રય કરનારાઓ त्वत्पादपङ्कजवनायिणो लभन्ते ।।३६॥ भेलवे छे. ||3|| માત્ર સ્વાર્થના પ્રયોજનવાળા... ત્રાસ આપવામાં स्वार्थार्थमर्दनपरं गुरुदोषदंष्ट्र, तत्पर... मोटोपो३पी ट्राना धार... तृष्या३पी तृष्णास्थिमालमसितं मदमोहशृङ्गम् । હાડકાની માળા પહેરનાર, કૃષ્ણ(લેશ્ય), મદ संसाररात्रिचरमेवमपीह नाथ ! મોહરૂપી શિંગડાવાળા સંસારરૂપી રાક્ષસને જોઈને दृष्टवा भयं भवति नो भवदाश्रितानाम् ॥३७॥ ५। है स्वामिन् ! मापना माश्रिताने मय यतो नथी. ॥30॥ -सङ्घहितम्१. भय २. तस्येति शेषः । ३. भोक्ष ४. स्वार्थेनार्थः यस्य सः ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (३७) संसाररात्रिचरमिति । अथ वृथेयं विचारणा असद्विषयत्वात, काकदन्तविचारणावत, तदुक्तम् - 'काकस्य कति वा दन्ता, मेषस्याण्डं कियत्पलम् ? का वार्ता सिन्धुसौवीरेष्वेषा मूर्खविचारणे'-त्ति दर्शनाङ्कुरायाम् । नन्वसदसद्विषयत्वाभिधानम्, विकल्पानुपपत्तेः, तथाहि स्वार्थार्थत्वाद्यवच्छिन्नस्य संसारस्य तत्त्वमिष्टं रात्रिचरस्य वा ? नाद्यः प्रत्यक्षसिद्धत्वात्, नाऽपि द्वितीयः, साम्प्रतमप्रत्यक्षत्वेऽप्यागमसिद्धत्वात, तत्र तत्सत्त्वश्रवणादिति चेत् ? न, अद्वैतसिद्धेरनवच्छिन्नतदङ्गीकरणात, सदब्रह्मान्यविरहात, सतो भेदकाभावात, तन्मात्रत्वात, उक्तं च- सतो यदभेदकं नाऽन्यत, तच्च तन्मात्रमेव ही'- ति (शास्त्रवार्तासमुच्चये ।।८-१।। तदुक्तं बृहदारण्यकोपनिषदि- 'न तु तद् द्वितीयमस्ति ततोऽन्यद विभक्तं यत् पश्ये दिति ।।४-३-२३।। तथोक्तम्'आसी-देकमेवाद्वितीय-मिति छान्दोग्योपनिषदि ।।६-१-१।। तथा, 'पुरुष एवेदं सर्वम् ।' इति ऋग्वेदे । तथा, 'सर्वं वै खल्विदं ब्रह्म' इति छान्दोग्योपनिषदि ।।३-१४ ।। तदुक्तं शुद्धाद्वैतमार्तण्डे- 'सर्वं ब्रह्मात्मकं विश्व'-मिति ।।५।। तथा 'ब्रह्म खल्विदं सर्वमिति मैत्र्युपनिषदि । कठोपनिषदि तु 'मृत्योः स मृत्युमाप्नोति, य इह नानैव पश्यती' - त्यप्युक्तम् ।।४-१०।। न च भेदग्राहिभिः प्रमाणैरद्वैतश्रुतेर्जघन्यतेति शक्यम् । ब्रह्मणि पारमार्थिकसत्यत्वेन तदावेदिकायास्तत्त्वावेदनलक्षणप्रामाण्यायाः श्रुतेर्व्यावहारिकप्रमाणभावानां प्रत्यक्षादीनां च विभिन्नविषयतया परस्परं बाध्यबाधकभावाऽसम्भवात् । किञ्च तत्त्व प्रस्तुतनरर्थ्यनिरास: - अद्वैतमीमांसा
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy