SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५२ भुवनभानुभक्तामरम् भुवनभानवीयमहाकाव्ये श्रीवर्द्धमानसुतपोनिधिकोविदेन, । વર્ધમાન તપોનિધિ અને પ્રકાંડ વિદ્વાન એવા शिष्याश्च तादृशगुणाः सुकृताः कृतार्थाः । पूज्यश्रीमे शिष्योने पe dपा गुयो सारी शत आध्या कुम्भेन वल्लकभृता हसितः स तेन, અને કૃતાર્થ કર્યા.. ખરેખર ગુરુની શાસ્ત્રીય भूत्याऽऽश्रितं य इह नात्मसमं करोति ।।१०।। परिभाषामा पालथी मरेला धडा ( रे यायउने આપવામાં અંશ પણ બાકી ન રાખે) સમાન તેમણે તેને હસી કાઢ્યો હતો (ઝાંખો પાડ્યો હતો) કે જે આશ્રિતને સમૃદ્ધિથી પોતાની સમાન નથી કરતો. ॥१०॥ प्राप्याऽमृतेन सविधां सुगुरोः कृपां स, સુધા સમી સદ્ગુરુકૃપા પામીને તેમના હૃદયની लोकैषणाविरहितास्वनितो बभूव । લોકેષણા મરી પરવારી હતી. ગંગાના મધુરજળથી मन्दाकिनीमधुरवाःपरितृप्तनोऽपि, તૃપ્ત થયેલ કયો માણસ દરિયાનું ખારું પાણી પીવા क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ।।११।। छे ? ||११|| कृत्स्नैः कलाकलकलापदुरापसारै દુઃખેથી મેળવી શકાય એવી પણ સુંદર એવી સર્વ न थाऽसि संश्रितपदः पदमिन्दिराणाम् । लामोना समूहना सारोमे आपना यरसोनो कष्टं निरूपणमपीह निरूपमस्य, लपमस्य, माश्रय यो छ. मो (ज्ञाना) लक्ष्मीमोना स्थान! यत्ते समानमपरं न हि रुपमस्ति ।।१२।। मापना समान लीडोई स्प३५ ५। नथी तो पछी निरुपम मेवा आपनुं नि३५। २j ...मोह... ખરેખર આ મારા ગજા બહારની વાત છે. ll૧સા -सङ्घहितम्*. वस्तुतस्तु तत्र शिष्यार्हताऽपेक्षायामपि तत्तानतिसद्भावेऽपि चात्र गुरुप्रभावकृतसिद्धिप्रदर्शनफला सफलेयमुक्तिः । कुटकदृष्टान्तजिज्ञासुना तु द्रष्टव्याऽऽवश्यकनियुक्तिवृत्तौ दुर्बलिकापुष्यमित्रवक्तव्यता, तथाऽपि चेत् मुख्याग्रिहस्तदेदं स्मर्तव्यम्- 'आचार्यस्यैव तज्जाड्यं यच्छिष्यो नावबुध्यत' इति । १. ध्य २. नर ३. सम्बोधन ४. स्थान ५. लक्ष्मी wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~ (१२) संश्रितपद इति । नन्वसाधुरयं समासः, समासघटकीभूतसंश्रितपदार्थेन सह तृतीयान्तसारपदार्थाऽन्वयानुपपत्तेः, अन्यथा तु 'ऋद्धस्य राजमातङ्गा' इत्यादेरपि साधुत्वापत्तिः, न चेष्टापत्तिः, तदसाधुत्वे विदुषामविवादात् । इत्थं च तत्प्रयोक्त्रा स्वपशुत्वमावेदितम्, तदुक्तम्- 'भाषा कामदुधा सम्यक् प्रयुक्ता स्मर्यते बुधैः । दुष्प्रयुक्ता तु गोत्वञ्च प्रयोक्तुः सैव शंसती ति स्वभाषालङ्कारे ।।७॥ इति चेत् ? न, तत्र समासाघटकपदसापेक्षतया राजपदस्यासामर्थ्यातिदेशात् समासासाधुत्वम्, तत्सापेक्षत्वं च तदर्थान्वितस्वार्थपरत्वम, स्वार्थश्च स्वीयवृत्तिग्रहविशेष्यः । अत एव 'शरैः शातितपत्रः' 'चैत्रस्य दासभार्या' इत्यादौ न शातित-दासपदादेः सापेक्षता, तदर्थेकदेशशातनदासत्वादावेव शरकरणकत्वचैत्रनिरूपितत्वादीनामन्वयात् । सापेक्षसमासः
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy