SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १२८ तपआचारः भुवनभानवीयमहाकाव्ये साधोश्च कालगततामवगम्य चक्रे, સંચમી આત્માના કાળધર્મના સમાચાર આવતા प्रायश्च दीक्षणविधौ तु स ऋक्षभोजी । ઉપવાસ કરતા. દીક્ષા પ્રદાનના દિવસે આયંબિલા शिष्यक्षतेरपि कृतश्च सदोपवासः, કરતાં અને શિષ્યની ભૂલનો ય પોતાને દંડ આપવા भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।५५।। हमेशा (d पिसे) Suपास 5२di. मेवा गुरु ભુવનભાનુ! હું આપને ભાવથી ભજું છું. પપા. एकान्तरोपवसतीः प्रवयाश्चकार, વૃદ્ધ વયે પણ મહિનાઓ સુધી એકાંતરા ઉપવાસો मासाँश्च यावदपि कर्मभिदेकशूरः । ચાલતા. કર્મને ભેદવામાં કેવા શૂરવીર યોદ્ધા ! वाञ्छा बभूव परमा ह्यपुनर्भवाय, કેવી મોક્ષની અભિલાષા ! ગુરુ ભુવનભાનુ ! હું भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।५६।। आपने लापथी म छु. ||५|| कृत्वोपवासमपि पृच्छकमेवमूचे, પૂજ્યશ્રી ઉપવાસમાં પોતાને શાતા પૂછનારાને प्रश्नो विभावदशया तु भवेत् किमत्र ?। महेता : 64वास तो मात्भानी स्वभावशा छे. प्रश्नः स्वभावदशयाऽपि महच्च चित्रं, શાતાનો પ્રશ્ન તો વિભાવ દશાને કારણે થવો भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।५७।। मे. पुं आश्चर्य छ है अधा स्वभावाशाने કારણે શાતા પૂછવા આવે છે ? કેવી તપની પરિણતિ ! ગુરુ ભુવનભાનુ! હું આપને ભાવથી ભજું છું. પoll आलम्बनेन च गुरोर्गुरुशिष्यसङ्घ, પૂજ્યશ્રીના આલંબને આજે વિરાટ શિષ્ય સંઘ आचाम्लसङ्घनिरतोऽस्ति सदैव भूम । ५। मायंसिलोमा प्रायः सदैव रत रहे छ. d तद्वर्द्धमानसुतपोनिधिसर्जकात्मन् ! અનેક વર્ધમાન તપોનિધિઓના સર્જક ગુરુ ભુવનभावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।५८ ।। लानु ! हुं आपने लापथी म छु. ||८|| -सङ्घहितम्१. समूह ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (५८) आलम्बनेनेत्यादि । अथैवमालम्बनहेतुकधर्मोऽनादेयः, तद्वतस्तदनधिकारात्, तल्लक्षणाऽयोगात्, ‘अर्थी समर्थः शास्त्रेणाऽपर्युदस्तोऽधर्मेऽधिक्रियत'- इति विद्वत्प्रवादः, अत्र समर्थपदेन निरपेक्षतया धर्ममनुतिष्ठन्नभिप्रेतः, परालम्बनेन प्रवृत्तौ तु स्फुट एव तद्विरहः । इति प्रदर्शितं ललितविस्तरायां तद्वृत्तौ च । युक्तं चैतत्, धर्मस्यात्मसाक्षिकत्वात्, तदुक्तम् - ‘अप्पा जाणइ अप्पा जहट्ठिओ अप्पसक्खिओ धम्मो' त्ति उपदेशमालायाम् ।।२३।। तदुक्तं परैरपि - ‘अत्तदीपा विहरथ अत्तसरणा अनञ्जसरणा' इति दीघनिकाये । मैवम् । अन्योऽन्यापेक्षयाऽपि तथा तथा धर्मप्रवृत्तौ दोषविरहात्, एवमपि मोक्षसाधकत्वनियमात् । उक्तं च – 'अण्णोऽण्णा सदालम्बनदानम्
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy