SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १२४ चारित्राचार भुवनभानवीयमहाकाव्ये श्रीप्रेमसूरिनिधनानि सदोपवासिन् ! | ઉગ્ર વિહાર હોય કે સ્વાથ્યની પ્રતિકૂળતા ह्युग्रे विहारकरणेऽपि गदेऽपि चैव । होय.. स्परुनी तिथिमे हमेशा संपवास आचाम्लकृत् ! च निखिलाञ्जनसूत्सवेऽपि, sai. स्वनिश्रामां नशISIना संपूर्ण भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।४५॥ महोत्सवमा मालित FRAI.. मेवा शुरु गुपन ભાનુ! હું આપને ભાવથી ભજું છું. પણ तन्नूत्नपात्रविधये च ददेऽस्य पात्रं, પૂજ્યશ્રીની નવી ટોકસી માટે નમૂના માટે તેમની श्राद्धाय नाऽभवदतः प्रतिलेखनं तत् । ટોકસી શ્રાવકને આપવામાં આવી. તે કારણે તેનું प्रायः कृतोऽजलतयाऽतितपोविहारे, એક સમયનું પડિલેહણ રહી ગયું. તેનું તેમને भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।४६।। मेटj g" थयुं के समत गरमी मने खical વિહાર .... છતાં ય તે દિવસે ચોવિહાર ઉપવાસનું પચ્ચખાણ કરી દીધું. એવા ગુરુ ભુવનભાનુ ! હું આપને ભાવથી ભજું છું. l૪ઘા ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ इत्थं च श्रीगुरूणां स्मारणादिकमत्यन्तयुक्तमेवेति सिद्धम् । एतेन तेषां तृतीयभवसिद्धिर्व्याख्याता । (४६) प्रतिलेखनमित्यादि । ननु किमनेन क्षुल्लवस्त्वत्याग्रहेण ? स्वाध्यायध्यानाद्येव क्रियतां, तस्यैव सिद्धिसाधकतमत्वात, तद्विनोत्कृष्टचारित्रस्याऽपि सिद्धिसिद्धावफलत्वात, अनन्तशो ग्रैवेयकसुरलोकगमनाऽन्यथाऽनुपपत्तेः, उक्तं च- 'आणोहेणाणंता मुक्का गेवेज्जगेसु य सरीरा । न य तत्थाऽसंपुण्णाए साहुकिरियाए उववाओ ।।' - त्ति पञ्चाशके ।।१४-४८ ।। इति चेत् ? न, क्षुल्लत्वासिद्धेः, जिनोक्तप्रत्येकाऽनुष्ठानतोऽनन्तात्मसिद्ध्यन्यथाऽनुपपत्तेः । ततश्च तत्सर्वेषामपि तुल्यताऽकामेनाऽप्यभ्युपेया, तन्मरणान्तपरीषहसहनं वाऽस्तु लघूपकरणप्रतिलेखनं वाऽस्तु । यद्वा यः स्वाभिप्रायेण लघावप्यनिष्ठावान्, स वराको गुरौ किं समाचरिष्यति ? 'न साधयति यः सम्यगज्ञः स्वल्पं चिकीर्षितम् । अयोग्यत्वात् कथं मूढः, स महत् साधयिष्यतीति धर्मबिन्दौ ।।९।। ननु कृतमेतच्चिन्तया ज्ञानमेवाऽभ्यस्यता मिति चेत् ? न, ज्ञानक्रिययोर्नययोः प्रत्येकं मिथ्यादृष्टित्वात, तत्समुदायस्यैव सम्यक्त्वात्, तस्यैव फलसाधकत्वात्, पङ्ग्वन्धवत् तदुक्तम् - 'हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पगुओ दड्डो, धावमाणो य अंधओ'-त्ति आवश्यकनिर्युक्तौ ।।१०१।। तथोक्तं द्रव्यानुयोगतर्कणायाम् - ‘क्रिया प्रिया नैव विमुच्य संविदं, न ज्ञानमानन्दकरं विना क्रिया'मिति ।।१५-४ ।। ततश्च तत्समवाय एव जिनमतम, तदुक्तमध्यात्मबिन्दौ - 'नयद्वयात्तं हि जिनेन्द्रदर्शन मिति ।।१-८।। ननु भवतु तत्समुदायकारणता, तथाऽपि यदि नष्टोपकरणादिकम्, किञ्चिदुपधिप्रतिलेखनादिकम्, कालप्राप्तान्ययोगम, विधि चोपेक्ष्याऽन्यत्स्वाभिप्रेतस्वाध्यायादिकमधिकं क्रियते, तदा को दोषः ? इति चेत् ? आज्ञादिचतुष्टयाख्य इति गृहाण । तच्चेदं(१) आज्ञाभङ्गः (२) अनवस्था (३) मिथ्यात्वम् (४) विराधना चेति । तत्स्वरूपादि तु पञ्चवस्तुकादेर्विज्ञेयम् (५९०-५९३) वस्तुतस्तु स्वाध्यायोऽपि चारित्राचारसापेक्ष एव ज्ञानाचारः, अन्यथा त्वनाचार एवेत्यपि ध्येयम् । एतेन श्रीगुरूणां सर्वनयसमदर्शिता व्याख्याता, ज्ञानक्रिययोः सर्वनयानां समाविष्टत्वात, तयोश्च श्रीगुरुषु समर्थितत्वादिति । (सूक्ष्मसंयमः, सर्वनयसमदर्शिता
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy