SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १२२ चारित्राचार भुवनभानवीयमहाकाव्ये सवाग्रणीभिरपि चानुशयेन कृत्वा, इस्टीमो परताया.. योग्य व्यवस्था री... योग्यां धरां पुनरपि क्षमया स नीतः । પૂજ્યશ્રીને ક્ષમા માંગવા વડે પાછા લાવ્યા.. लज्जा तु संयमविधौ ननु कस्यचिन्न, સંયમવિધિમાં કોઈની ય શેહ શરમમાં ન પડનારા भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।४०।। गुरु नुपनमानु ! हुं आपने माथी म छु. ॥४०॥ अत्यन्तगुप्तसमितः स सुधाजलेन, मत्यन्त ( गुष्तिथी) गुप्त...पंयसमितियुत निर्माय लेखनमशीं बुभुजे सदाऽपि । આ સંયમી હંમેશા ચૂનાના પાણીથી શાહી બનાવીને मालिन्यकृत्तु मलिनाम्बु दधे न सज्जं, વાપરતાં. પણ (સંયમમાં) મલિનતા કરનારી તૈયાર भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।४१॥ शाही न वापरता... मो संयमै नि शुरु नुपन ભાનુ ! હું આપને ભાવથી ભજું છું. II૪ના દિવસે કોઈ સાધુની ભૂલ કે શિથિલતા જોઈ दृष्टक्षतिं मुनिवरं स निशि प्रबोध्य, હોય તો રાત્રે તેમને ઉઠાડીને હિતશિક્ષા આપી तस्य स्थिरीकरणमप्यकरोत् सदैव । સ્થિર કરતાં, (મૌન એકાદશી આદિ) પર્વદિનનો पर्वाणि मन्त्रजपतत्परचित्तवित्त ! મત્રજાપ કરવામાં જેમનો હૃદયભવ તત્પર હતો भावाद् भजे भुवनभानुगुरो ! भवन्तम ॥४२॥ अवा गुरु भुवनलानु ! हुं आपने माथी लj છું. II૪રા wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww (४२) दृष्टक्षतिमित्यादि । अथायुक्तमिदं स्मारणादि, मनोविषादापादकत्वात्, निन्दावदिति । मैवम्, तत्त्वेऽस्य प्रतिषेधात्, शुश्रूषाविरहात्, अनर्थसम्भवाच्च्, तदुक्तम्- 'शुश्रूषामनुत्पाद्य धर्मकथने प्रत्युतानर्थसम्भवः' - इति धर्मबिन्दुवृत्तौ, तथोक्तं नीतिवाक्यामृते- ‘स खलु वातकी पिशाचकी वा य: परेऽनर्थिनि वाचमुदीरयति ।।१०-१५९।। तादृशोपेक्षाहस्य तु श्रामण्यवैफल्यम्, कूलवालकवत्। इतरे त्वप्रमत्तं करणीयं गुरुणा स्मारणादि । अन्यथा शरणागतशिरोनिकर्त्तनसमत्वात्, मात्रनिषिद्धचौरनिधनवत् । उक्तं च'जह सीसाइ निकिंतइ कोइ सरणागयाण जंतूणं । तह गच्छमसारंतो, गुरू वि सुत्ते जओ भणियं ।। जणणीए अनिसिद्धो निहओ तिलहारओ पसंगेण । जणणी वि थणच्छेयं पत्ता अनिवारयंतीओ'त्ति पुष्पमालायाम् ।।३३७-३३८ ।। युक्तं चैतदन्यथानादिकालाभ्यस्तप्रमादविलासप्रयुक्तभ्रंशसम्भवात, इत्थं चानिवारितदोषाणां प्रबलवृद्धिभावादगाधापारभवसागरनिपात: शिष्याणां प्रसज्यते, सम्यक् स्मारणादिभिस्तु दोषहासभावेन संसारव्युच्छेदे प्रभवन्ति । उक्तं च - ‘इय अनिवारियदोसा सीसा संसारसागरमुविंति। विणयत्तपसंगा पुण कुणंति संसारवुच्छेय'-मिति पुष्पमालायाम् ।।३३९ ।। __अत एव स्मारणादिमकुर्वत: स्निग्धगुरोः सकाशाद् दण्डताडनतत्परोऽपि स्मारणाधुधुक्तो गुरुर्भद्रकत्वेन प्रोक्तः । तथोक्तम् - 'जीहाए वि लिहतो न भद्दओ जत्थ सारणा नत्थि । दंडेण वि ताडंतो स भद्दओ सारणा जत्थ'त्ति व्यव.भा.उ.१ ।।३८२।। शिष्यहितम, तृतीयभवसिद्धिः
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy