SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १०४ — सूरिपदप्राप्तिः । भुवनभानवीयमहाकाव्ये नन्दायनाभ्रयुगले सुमहोत्सवेन, વિ.સં. ૨૦૨૯ માગસર સુદ ૨ ના દિવસે शुक्ले द्वितीयदिवसे खलु मार्गशीर्षे । लप्यमहोत्सव साथै निधर्मना AM समान उच्चैश्च राजनगरे जिनधर्मराज्ञ, પૂજ્યશ્રીને આચાર્ય પદવી પ્રદાન કરી.. આચાર્યदत्ता च सूरिपदवी पदभूषणाय ।।१०७॥ पE पूज्यश्रीने पामवाथी मत न्यु. ||१०७ रोचिःप्रसाररुचिरप्रसरेण विश्वे અજવાળાના પ્રસારના સુંદર વેગથી વિશ્વમાં लक्षार्कभाभिरतिभासुरभास्वदाभः । લાખો સૂર્યના તેજ પ્રસરાવનારા દેદીપ્યમાન સૂર્ય आचार्ययुग्भुवनभानुरभूत्ततः सः જેવા, જગતજીવોને કલ્યાણબોધિરૂપી રસના દાતાર कल्याणबोधिरसदो रसदाविगम्यः ।।१०८।। मने पालामो (प्रतिपक्षीमो) ने अगम्य सेवा પૂજ્યશ્રી ત્યારથી વિજય આચાર્ય શ્રીભુવનભાનુ સૂરિજી બન્યા. ૧૦૮ll सङ्घहितम्१. वेग २.२स-पायी ३. (565 प्रतिपक्षीमो ३पी) वाहलामोथी मगन्य मरेय ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ ___ (१०८) रसद इति । रसपदं जलार्थे, तथा च कोषः - 'शृङ्गारादौ कषायादौ, घृतादौ च विषे जले । निर्यासे पारदे रागे, वीर्येऽपि रस इष्यते' ।। अनेकार्थनाममालायाम् ।।२७ ।। इति, सूर्याऽविनाभावित्वाद्वर्षायाः । एतेन सूर्यस्तु जलतस्करत्वेन विश्रुतः, कथमस्य जलदत्वेनोपन्यास: ? - इति चोद्यानवकाशः । तथा च सुभाषितं - 'सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रवि'- रिति रघुवंशे ।।१-१८।।। (१०८) रसदाविगम्य इति । विशेषेण मनःपीडोत्पादनेन सदाराधनाप्रतिपन्थित्वेन गम्य:- विगम्यः, न तथा अविगम्यः। अयमत्र भावार्थः, शारीरदुःखोत्पादकविघ्नं प्रतीत्य तु यावदयोगिकेवलिगुणस्थानं सर्वोऽपि विघ्नभूतरसदगम्यः सम्भाव्यत एव । तावदप्यसातोदयसम्भवात्, गजसुकुमालादिवत् । किन्तूक्तवैशिष्ट्यमाश्रित्य त्वयमगम्योऽभूद्विघ्नानाम् । तथोक्तम्- ‘पायं विग्यो ण विज्जइ णिरणुबंधासुहकम्मभावेण' त्ति पञ्चसूत्रे ।।४-७ ।। अत्राऽपि मानसदु:खोत्पादके मोहनीयकर्मणि विघ्नपदं सङ्गच्छते, शुभाशुभत्वविचारे साताऽसातादेरनुपयोगात्, असातोदयफलभूतनिरूपमसुखसम्भवदर्शनात्, स्कन्दकाचार्यशिष्यवत् । ततश्च तद् विघ्नमेव न भवति। नन्वेवं प्रसिद्धापलाप इति चेत् ? न, प्रसिद्धशुभाऽशुभविभागस्य तु व्यवहारनयाश्रयेण समाधेयत्वात् । अन्यथा तु विघ्नाभावोक्तिर्दुर्घटा, प्राय: तद्दर्शनादिति, सूक्ष्मधिया विभावनीयमेतत् । अत एव मोक्षविबन्धकत्वेन सर्वकर्मणां पापत्वोक्तिः स्थानाङ्गवृत्तावुक्ता सङ्गच्छते ।।१०-७०४ ।। इत्थं च तदविबन्धकेऽशुभत्वविरहवद्विघ्नत्वविरहो न दुरुपपन्नः। एतेन व्याजस्ततिरियम, अविगम्य इत्यक्तेर्गम्यता स्वीकरणात. विशेषनिराकते. सामान्यविधानार्थत्वात. शीतलजलप्रतिषेधस्य जलविधानार्थत्ववदिति परास्तम्, गम्यतास्वीकारेऽप्युक्तनीत्या व्याजस्तुतित्वविरहात्, प्रत्युत सद्भूतगुणकीर्तनेन भूषणत्वाच्चेति । विघ्नविघात:
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy