SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ तृतीयो भानुः गुरुभक्तिः (उपेन्द्रवज्रा) जगत्प्रसादाप्तजनोऽपि यस्माद्, गुरुप्रसादाप्तिविधौ वराकः । गुरुप्रसादाप्तजनं हि तस्माद्, गुरुप्रसादाप्तजनं विदन्ति ।।१३।। સમગ્ર વિશ્વની પ્રસન્નતા પામનાર વ્યક્તિ પણ (ઘણી વાર) ગુરુકૃપા સંપાદન કરવામાં નિષ્ફળ જાય છે. માટે ગુરુને પ્રસન્ન કરનાર વિશ્વને પ્રસન્ન કરનાર કરતાં ચ મહાન કાર્ય કર્યું છે. એમાં शिष्टपुरुषो भाने छ. ||3|| (शार्दूल.) कुर्युः किं गुरवः कृपारसभृताः ? शङ्काऽस्ति चेमा मुधा, ___ 'पारस भरेला गुरुमो शुं री शई ?' में न स्यात्तत्कृपया हि किं जगति यद्, શંકા જ ખોટી છે. એમ પૂછો કે “ગુરુની કૃપાથી __ यत्स्याद्वरं पृच्छ्यताम् । જગતમાં સારામાં સારી કઈ વસ્તુ ન થાય ?” પં. पंन्यासस्तु तया स भानुविजयः, ભાનવિજયજી ગુરુકૃપાથી જે ઉત્કૃષ્ટતા પામ્યા.. प्राप्तो यदुत्कृष्टताम्, એ વિષયમાં ઘણું કહી ચૂક્યા છીએ અને આગળ प्रोक्तं बह्विह वक्ष्यते च पुरत, પણ કહેવાશે તે એકાગ્રતાથી સાંભળો. ll૯૪ll एकाग्र्यतः श्रूयताम् ।।१४।। -सङ्घहितम्१. जगत्प्रसादमाप्तश्चासौ जन इति विग्रहः । २. ध यार्थ. ३. महान. wwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwww. आरूढारोहणाभावगतिवत्त्वस्य चेष्टित'-मिति योगदृष्टिसमुच्चये ।।१७९ ।। ___गुरुभक्तिप्रभावेन साक्षात् परमात्मदर्शनयोगात् समापत्तिः सञ्जायते, ततश्च करतलगता सिद्धिः, इत्थं च सिद्धं तदनन्यहेतुत्वम्, उक्तं च - 'गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम्। समापत्त्यादिभेदेन निर्वाणकनिबन्धन'-मिति योगदृष्टिसमुच्चये।।६४ ।। तस्मादवश्यमात्महितेच्छुना गुरुभक्तिपरायणेन भाव्यम्, मोहान्धकारे निबिडभवगहने नेत्रदीपादिस्थानीयगुर्वेकशरणत्वाज्जीवानाम्, उक्तं च - ‘गुरुर्ने गुरुर्दीपः, सूर्याचन्द्रमसौ गुरुः। गुरुर्देवो गुरुः पन्था, दिग् गुरुः सद्गतिर्गुरु रित्यर्हद्गीतायाम् ।।२४-१५।। ननु भवतु गुरुभक्तेर्मुक्तिनिबन्धनत्वम्, किन्तु गुरुकृतस्मारणादिनिदेन गुर्वाज्ञातिक्रमेण त्यक्ततत्सङ्गः साधुर्यदि बुद्ध्यादिप्रभावेन यश:सत्कारादीनवाप्नोति, ततः को दोष: ? इति चेत् ? गुरुविराधनाख्य इति गृहाण । सोऽस्तु, अस्माकं त्वित्थमेव धृतिरिति चेत् ? न, प्रत्यपायध्रौव्यात्, ननु यशःप्रभृतिऋद्धीनां दर्शितत्वात् कथं तदिति चेत् ? तादृशऋद्धीनां वध्यमण्डनसमत्वात्, यथोक्तं धर्माचार्यबहुमानकुलके- 'किं ताए रिद्धिए चोरस्स व वज्झमंडणसमाए ? गुरुयणमणं विराहिय जं सीसा कहवि वंछंति'त्ति ।।१५।। तत: गुरुमानसाऽनुकूलवर्तन एव यतितव्यम्, तस्यैव परमकलादिरूपत्वात्, इत्थमेव बुद्ध्यादिसार्थक्याच्च, उक्तं च - 'एसा च्चिय परमकला। एसो धम्मो इमं परं तत्तं । गुरुमाणसमणुकूलं जं किज्जइ सीसवग्गेणं ति धर्माचार्यबहुमानकुलके ।।१३।। ततश्च माध्यस्थ्येनात्महितं विचिन्त्य सर्वात्मना गुरुचरणसमर्पणं कार्यम, तदेकोपायत्वात्तस्येति दिक। -द्विधा जगत्- मोहवशं गुरुवशम् ।
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy