SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ तृतीयो भानुः तत्साधुवादसमये चकिता बभूवुः, प्राज्यान्यसाधुसमुदायकसूरयोऽपि । दृष्ट्वाऽतुलां तु गुरुभक्तिमथाक्षिवारि स्यन्दं तथाऽस्य गुरुसद्गुणकीर्तनेऽपि ।। ८९ ।। आश्चर्ययक्ति यर्ध गयां हता. ॥८॥ गुरुभक्तिः पुण्यप्रकर्षवचनादिसुलब्धिभिस्तु, हृद्रञ्जनं तु भुवनस्य ह हा गुरोर्न । सिद्धान्तवारिवरवारिनिधौ वदामो, वैषम्यदर्शनभवं वचनं तथैतद् ।। ९० ।। सङ्ख्याधरा जगति सङ्ख्ययितुं न शक्या, घोरोपसर्गसहनापघना घनाश्च । वाचा वर्चस्पतिविधा विरला न विधे, ९७ સૂરિ પ્રેમના ગુણાનુવાદ સમયે ગુણાનુવાદ કરતા એવા તેઓની અતુલ્ય ગુરુભક્તિ અને અશ્રુધારા જોઈને અન્ય સમુદાયોના આચાર્ય ભગવંતો પણ પ્રકૃષ્ટ પુણ્ય કે દેશના વગેરેની લબ્ધિથી લોકોનું મનોરંજન કરવું સહેલું છે. પણ ગુરુનું નહીં. કેવી વિષમતા ! તેથી આવું વચન ‘સિદ્ધાન્ત મહોદધિ' मां जमे ही छीजे. ॥७०॥ જગતમાં બુદ્ધિધરોનો તોટો નથી. ઘોર ઉપસર્ગોને સહન કરતા શરીરધારીઓ ય ઘણા છે. વાણીથી વાચસ્પતિ જેવા ય વિશ્વમાં વિરલ નથી.. પણ गुर्वीह्रिदत्ततनुवाङ्मनसः क्षितौ के ? ।। ११ ।। गुरुयरले भन-पयन - डायाने समर्पित झरी नारा આ ધરતી પર કેટલા ? ॥૧]] १. सार्धश्लोकत्रयात्कम् २ वचःपदे प्रशंसार्थमतुबा यौगिकनामेदम्, नातः वाचस्पतिप्रयोगाऽऽग्रहः । न्यायविशारदम् (९१,९२) गुर्वंहीत्यादि । अथ किमनेन गुर्वंही तनुवाङ्मनोदानेन ? पूर्वोक्तसिद्धिभिरेवाऽस्माकं कृतकृत्यता, ताभिरेवेष्टसिद्धेः, तासां मुक्तिदानसामर्थ्ययोगात्, तस्य च शेषोपलक्षणत्वात् तथाहि - तीव्रबुद्धिशालिन आत्मकल्याणमापुः, तत्त्वात्, अभयकुमारवत् घोरोपसर्गसहना अपि तमापुः, तत्त्वात्, गजसुकुमालवत् । वाचोयुक्तिपटवोऽपि तमापुः तत्त्वात् नन्दिषेणवत् । तथा वज्रविधया गुरुभक्तिनिष्ठयाऽपि किम् ? कवित्वादिनैव यशःप्रभृतिसम्भवात्, तत्त्वात् हेतुफलभावसिद्धेः । तदुक्तम् 'काव्यं यशसे व्यवहारविदे शिवेतरक्षतये।' इत्यादि काव्यप्रकाशे । ।१ २ ।। उक्तं च काव्यालङ्कारे 'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्तिं प्रीतिं च साधुकाव्यनिबन्धनम् ।।' इति । । १-२ ।। तथा तीर्थोद्धारनवनिर्माणप्रतिष्ठादिमाहात्म्यं तु मोक्षान्तं शुभानुबन्धि विदितमेव, प्रतिष्ठाफलं त्वात्मन एवासकृत् सद्गती स्थापनम्। उक्तं च- ‘एयस्स फलं भणियं इय आणाकारिणो उ सहस्स । चित्तं सुहाणुबंधं णिव्वाणंतं जिणिदेहिं । । जिणबिंबपइट्ठावणभावज्जियकम्मपरिणइवसेणं । सुगतीइ पइट्ठावणमणहं सदि अप्पणो चेव त्ति पञ्चाशके । ।७-४४ / ४५ ।। जिनमन्दिरकारणेन तु धर्मस्थितिस्तावत्कालीना कृता भवतीत्यचिन्त्यस्तन्महिमा, तदुक्तम् 'यावत्तिष्ठति जैनेन्द्रं, मन्दिरं धरणीतले। धर्मस्थितिः कृता तावज्जैनसौधविधायिना ।।' इत्युपदेशतरङ्गिण्याम् । ननु भवतु तेषां तत्फलत्वम्, साधोस्तत्र किमायातम् ? तेषां गृहिकर्तव्यत्वात्, द्रव्यस्तवरूपत्वात्, तत्र साधोरनधिकारात्, तीर्थकरोद्देशेनापि संयमशैथिल्यप्रतिषेधाऽन्यथाऽनुपपत्तेः, संयमोद्यमेनैव तत्फलप्राप्तेश्च । उक्तं च - 'तित्थयरुद्देसेण वि सिढिलिज्ज न संजमं (द्विधा जगत्- मोहवशं गुरुवशम् =
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy