SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ तृतीयो भानुः गुरुभक्तिः इत्यादिचिन्तनरतो ववृधे स भावै ઈત્યાદિ ચિંતનરત એવા તેઓ સતત સમર્પણ, नित्यं समर्पणरसेन सुसेवया च ।। શુભ ભાવો અને સુંદર સેવા વડે વર્ધમાન રહ્યા. श्रीमद्गुरुक्रमकजभ्रमरः प्रसादात्, અને શ્રી ગુરુચરણકમળમાં ભમર સમાન એવા धाराधरैकविधया गुरुणा सुसिक्तः ।।८३।। तेभने शुरुमे भेध जनाने तारे मांगे पसीने पाथी ॥ युग्मम् ।। नवापी धा. ||3|| श्रीप्रेमसूरिहृदयस्य महेच्छयाऽसौ, સૂરિ પ્રેમના હૃદયની મહેચ્છાથી તેમણે મેધાવી मेधाविसाधुगणमाशु ददौ सुविद्याम् । સાધુઓને ટૂંક સમયમાં વિધાદાન કરી તૈયાર કર્યા प्रत्यग्रकर्मविषये गुरुशास्त्रसृष्टेः, હતા. જેમના વડે થયેલ કર્મસાહિત્યના વિરાટ पंन्यासभानुविजयोऽपि च मूलमासीत् ।।८४॥ नपसनमा तमो पया मे भू Sai. ||४|| ~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (८४) शास्त्रसृष्टेरिति । वर्तमानसमयेऽतीन्द्रिये सूक्ष्मतममतिगम्ये तत्त्वे एतावत्प्रमाणशास्त्राणां नवसर्जनमिदमेव । श्रीप्रेमसूरिणा प्रारब्धमेतत्कार्यम्, शिष्यगणेन 'तत्स्फातिभूयादिति' गुरोरभिवाञ्छितं विज्ञाय, पंन्यासभानुविजयो कतिपयप्रतिभासम्पन्नमुनिप्रवरान् तदुपयोगिशिक्षा दत्तवान्, श्रीप्रेमसूरिदत्तकर्मप्रकृतिपर्यन्तपदार्थविद्यायास्तद्दत्ततर्कविद्यायाश्च बलेन मुनिवरैरनेकलक्षश्लोकप्रमाणं कर्मविषयकं नवशास्त्रसुसर्जनमक्रियत। एतानि हि तानि पुण्यनामधेयानि शास्त्राणि - (१) खवगसेढी (२) उपशमनाकरणम् (३) 'बन्धविधान'- महाशास्त्रम् (i) प्रथमखण्डः - प्रकृतिबन्धः (पयडिबंधो) भा.१ मूलप्रकृतिबन्धः भा.२ उत्तरप्रकृतिबन्धः भा.३ उत्तरप्रकृतिबन्धः - स्थानप्ररूपणा भा.४ उत्तरप्रकृतिबन्धः - स्थानप्ररूपणा भा.५ उत्तरप्रकृतिबन्धः - भूयस्कारादिबन्धः (ii) द्वितीयखण्डः - स्थितिबन्धः (ठिइबंधो) भा.१ मूलप्रकृतिस्थितिबन्धः भा.२ उत्तरप्रकृतिस्थितिबन्धः भा.३ उत्तरप्रकृतिभूयस्कारादिबन्धः (iii) तृतीयखण्डः - रसबन्धः (रसबंधो) भा.१ मूलप्रकृतिरसबन्धः भा.२ उत्तरप्रकृतिरसबन्धः भा.३ उत्तरप्रकृतिभूयस्कारादिबन्धः कर्मशास्त्रनवसर्जनम्
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy