SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ तृतीयो भानुः आसन्नमृत्युरपि तीव्रतुदन्वितोऽपि, पंन्यासभानुविजयेन सुबोधितोऽसौ । तच्चित्तलेश्यहृदयश्च बभूव सार्वध्याने प्रसन्नवदनो नगसारधीरः ।। ५६ ।। पद्मर्षिपराक्रमः ८७ अत्युग्रपीडनहतोऽपि समाधिपूर्णः, सङ्घोक्तपञ्चनतिसूत्रमनन्यचित्तः । शृण्वन् त्रिविष्टपभुवं स समाससाद, संसिद्धपण्डितमृतेः कृतधन्यजन्मा ।। ५८ ।। મૃત્યુ તદ્ન સમીપ આવી ગયું... વેદના અસહ્ય બનતી જતી હતી. પં. ભાનુવિજયજીએ તેમને સાવધાન કર્યા. અને મેરુપર્વત જેવા અડોલ ધૈર્યના ધારક એવા આ સાધક પ્રસન્નવદને અરિહંતના ध्यानभां तय्यित - तल्लेश्य तन्मय जनी गया. ॥प॥l पंन्यास भानुविजयो निपुणः प्रकामं, निर्यामणैकसुविधौ निपुणं चकार । निर्यामणं ह्यनुजधुर्यविनेयकेऽस्मिन्, પં. ભાનુવિજયજી નિર્યામણા કરાવવામાં ખૂબ નિપુણ હતા. હા.. તે તેમના વહાલસોયા નાના ભાઈ તથા પ્રથમ શિષ્ય જરૂર હતાં, પણ તેમણે प्रेमं विगोप्य च विकार्य कठोरचित्तम् ।। ५७।। प्रेमने ढांडीने हृध्यने होर थुं याने सुंहर नियमला डरावी. ॥७॥ અતિ અતિ ઉગ્ર પીડા.. છતાં ય સમાધિસભર અને શ્રીસંઘ વડે બોલાતા નમસ્કાર સૂત્રને અનન્ય ચિત્તથી સાંભળતા એવા તેઓ દેવલોકમાં પહોંચી ગયા. ખરેખર પંડિતમરણને સુંદર રીતે સાધીને તેમનો જન્મ ધન્ય બની ગયો. ॥૫॥ न्यायविशारदम् तदुक्तम् - 'समाधिमृत्युः किल नैव मृत्युः समाधिमृत्युर्विजयोऽस्ति मृत्यौ । समाधिमृत्युं च वृणोति धन्यः कल्याणबोधिर्भविता न वा सः ।। इति समतासागरे । । ८ - १९१ ॥ तन्मृत्युना सर्वेऽपि शोकातुरा बभूवुः । सतां सङ्गो हि दुर्लभः । श्रीप्रेमसूरिरपि ततो यदुवाच तदत्रोक्तम् - 'गणाधिपोऽ पञ्चाश-दधिकद्विशतर्षिपः । “गतो मे दक्षिणो हस्तो” जगाद् गद्गदाक्षरम् ।। इति समतासागरे । । ८ - १७९ ।। स्वचरितेनैतत्तेन चरितार्थमभूत् । सदा समर्पितः, समतामृतमहासागरः, मुनिमातृसङ्काशः, परमसंयमी सोऽयं महात्मा सर्वातिशायिचरित्रेण कस्य हृदयसिंहासनसमासीनो नाऽभवत् ? तदवदाम परमप्रतिष्ठायाम्- 'सोऽभूद् गुरोर्दक्षिणहस्तकल्पः समर्पितात्मा समतामृताब्धिः । माता मुनीनां वरशिक्षणेन, पाताऽऽत्मनां शोभनसंयमेने' -ति । स्वीयेनाद्भुत पराक्रमेणायं महात्मा दीर्घकालीनं साधकजीवोपकारि सदालम्बनं ददे तदसंशयमस्ति । सम्भवति ह्यल्प - सत्त्वानामस्मादृशां जीवानां तादृशमहासत्त्वासेविताचारपराक्रमश्रवणेन सत्त्वाभिवृद्धि:, तदुक्तम् - ' आपञ्चमारमपि ते सुसमाधिकीर्ति, त्याग: समर्पणयशश्च तपश्च घोरम् । मन्ये भविष्यति महानवलम्बनं च, ह्यस्मादृशां विगतसत्त्वनृणां सदाऽपि ।। ( वसन्ततिलका) इति समतासागरे । । ९-२१ ।। प्रान्ते प्रार्थनं कुर्म एनमेव महासाधकमधिकृत्य समतासागरशब्दे: - 'स्वर्गादपीश ! कुरु दिव्यकृपानिधिस्त्वं, प्रत्यग्रपुष्करघनोऽत्र कृपैकवृष्टिम् । संसारतापविततिः शमयाऽनिशं नः, कल्याणबोधिचरमार्थनमेव चैतत् ।।९-२७।। श्रीपद्ममहर्षिपरमाराधना
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy