SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ पद्मर्षिपराक्रमः भुवनभानवीयमहाकाव्ये पंन्यासपद्मविजयोऽत्र महोपवासान રોગની તીક્ષ્ણ પીડામાં ય પં. પદ્મવિજયજીએ चक्रे चतुर्दशमितान् गदपीडितोऽपि । १४ पपासनो तपस्या . मने शिvirनगरे मृत्युञ्जयं च परमं स तपश्चकार ચાતુર્માસમાં પ્રકૃષ્ટ એવો મૃત્યુંજય તપ કર્યો. Iપવા __ ह्यभ्रागमे च शिवगञ्जपुरे महर्षिः ।।१।। पीयूषपायिवदसौ सहनो रुगर्तिदेहात्मभेदविषये विगताविवेकः। अभ्रागमे स गुरुणा सह पिण्डवाडां, यातस्तथात्र चरमां स दशां समाप ।।५२।। સુધાપાન કરતા હોય તેવા આનંદથી તેમણે રોગની પીડાને સહન કરી. દેહ અને આત્માનો અવિવેક જતો રહ્યો હતો. ચાતુર્માસના સમયે તેઓ गुरुदेव साथै पीडवाSI पधाया मने त्यां यस्मशाने પામ્યા. ||પચા ધન્ના અણગાર જેવો દેહ.. એક આરાધનામાં धन्यानगारसमदेह इहाऽनगार, आराधनैकरसहृत् सुसमर्पितात्मा । १ रसवाणुं ध्य.. सुसमर्पितामा... मुनियरोनी सत्प्रेरणां मुनिवरैः समवाप्य मृत्यु પ્રેરણા .... આ બધા સાથે હવે આ મહર્ષિ મૃત્યુથી નિર્ભય બનીને ઉત્તમાર્થ-પંડિતમરણની સાધનાના निर्भीकधीः प्रवरसाध्यसुसाधकोऽभूत् ।।५३।। સુંદર સાધક બન્યા. IfપII wwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww 'प्रत्यग्राणां जिनाना-ममृतरसमयो, मूर्तीनां पुण्यवारः, काले पुण्यातिपुण्ये, ह्यधिवसनविधि, प्राप्य संवर्धिताभः। प्राप्नोत् सूरीश्वराभ्यां, जिनपति-गणभृत्-सन्निभाभ्यां वराभ्यामुत्कृष्टं चाजनं तत्, वितरति जिनतां, मूर्तये पावनीं यत् ।। लोकैः पूर्णे सुपूर्णे, निखिलपरिसरे, चन्द्रशालादिकेऽपि, चैत्ये लोकैः सहस्रै-रपि विपरिवृते, पठ्यमाने च मन्त्रे। भक्तीन्दूष्णांशुसङ्ख्यैः , प्रवरमुनिजनैः, सार्वगेहे स्वभिख्ये, सङ्घ चातिप्रसन्ने, ह्यतिशयितमुदा, तत्र चैकातपत्रे ।। सर्वेषां प्रीतिकारी, करकनिकररुग्, धैर्यतः शैलराजो, लावण्यैः पुण्यगात्रो, हसितकमलदृग्, रोचिषा पूर्णकाष्ठः। सौम्यत्वातिद्विजोऽहो ! सुकरणसमये, प्रेमसूरीशसृष्टां, श्रीवीरस्वामिरत्र, प्रभुसदनपति-र्यात उच्चां प्रतिष्ठा मिति परमप्रतिष्ठायाम्। परमप्रतिष्ठाप्रभवप्रभावोऽद्याऽपि स्फुटमीक्ष्यते, श्रीसङ्घलक्ष्मी प्रत्यहं प्रयाति वृद्धिम्, तदवदाम - 'श्रीपिण्डवाडापरमप्रतिष्ठा सत्सूरिणा सत्समये तथाऽभूत् । प्राज्याश्च सङ्घ सकलेन्दिरास्तद्, दिने दिने वृद्धिमिह प्रयान्तीति तत्रैव (उपजातिवृत्तम्)। विशेषस्तु तत एव मत्कृतपरमप्रतिष्ठाख्यप्रबन्धतोऽवसेयः । (५३) प्रवरसाध्येत्यादि । वरसाध्यमिति तूत्तमार्थः पण्डितमरणमित्यर्थः, एकेऽप्यस्मिन्ननन्तजन्मच्छेदसामर्थ्यभावादुचितमेव तदुत्तमार्थत्वम्, उक्तं च परमप्रतिष्ठा
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy