SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विषयाः ४ "उग्गहमित्तं" इत्यादिपाठमवलम्ब्य ज्ञान बिन्दुसम्मतोऽर्थों दर्शितः। २४२-२६ २४-१ "एवं सेसिंदियदंसणम्मि" इति चतुर्विंशतितमगाथा तदर्थश्च, शेषेन्द्रिय दर्शनेष्वपि मतिज्ञानमेव दर्शनं स्यात्, न च तद् युक्तम् , पूर्वोक्तसूत्रविरोधात्, अथ तेषु ज्ञानमात्र गृह्यते, चक्षुष्वपि तथैवास्त्विति विवेचितम् । २४२-२९ २५-१ शास्त्रे चक्षुर्दर्शनादिप्रवादकारणोपदर्शकतया "नाणमपुढे" इति पञ्चविंशतितमगाथाऽवतारिता। - २४३-११ २ अस्पृष्टेऽर्थे चक्षुर्जन्यज्ञानमेव चक्षुर्दर्शन, चाक्षुषज्ञानावरणचाक्षुषदर्शनावरणकर्मणो ___ ग्रन्थकृन्मते ऐक्यं कार्यभेदत उपाधिभेदतश्च भेदः, तत्र ग्रन्थकृतः 'चक्षुर्दर्शनविज्ञानमिति स्तुतिगतवचनं प्रमाणम् । २४३-१४ ३ अतीन्द्रियपरमाण्वादिविषयकमानसज्ञानमचक्षुर्दर्शनम्, लिङ्गजन्यातीतानागतविष यकज्ञानं मुक्त्वा, एतदुपलक्षणं भावनाजन्यज्ञानातिरिक्तपरोक्षज्ञानमात्रस्येति । २४३-२१ २६-१ मनःपर्यायज्ञाने दर्शनलक्षणातिप्रसङ्गपरिहारपरतया 'मणपजवनाणं' इति षइविंशतितमगाथाऽवतारिता। २४४-४ २ मनःपर्यवज्ञानं दर्शनं स्यादित्यतिप्रसङ्गापादनं न युक्तम् , मनोद्रव्याग्राहकत्वेन । प्रवर्तमानस्य तस्यास्पृष्टघटाद्यर्थविषयकत्वाभावादिति तज्ज्ञानरूपमेव मनःपर्यवज्ञानी घटादिकमनुमानेनावगच्छतीत्यत्र "तेणावभासिए" इति भाष्यं प्रमाणम्। २४४-८ २७-१ 'मइसुयनाणणिमित्तो' इ ति सप्तविंशतितमगाथा, मतिश्रुतज्ञाननिमित्तः छद्मस्थेऽर्थोपलम्भो भवति, तयोरेकतरस्मिन्नपि दर्शनं न सम्भवतीति दर्शनाभाव इति तदर्थः । २४४-२३ २८-१ अस्पृष्टेऽर्थे भवतः श्रुतस्य किन दर्शनत्वमित्याशङ्कानिवृत्यर्थतया "जं पच्चखग्गहणं इत्यष्टाविंशतितमगाथाऽवतारिता। २४५-१ २ श्रुतज्ञानममिता अर्थाः प्रत्यक्षेण न गृह्यन्ते, तस्माच्छ्तज्ञानस्याक्षजत्वाभावात्प रोक्षार्थग्राहकत्वाच सकलेऽपि श्रुतज्ञाने प्रत्यक्षशब्दो न प्रवर्तते श्रुतज्ञानं दर्शनशब्दवाच्यं न भवतीति व्यअनावग्रहाविषयार्थप्रत्यक्षत्वं दर्शनत्वं, अचक्षुर्दर्शनमित्यत्र नअर्थः पर्युदासः, अप्राप्यकारित्वेन चक्षुषा सादृश्यं मनसि, न श्रोत्रादौ, तत्र 'पुढे सुणेइ सई' इत्यावश्यकसूत्रोक्तिः प्रमाणम् । २४५-४ २९-१ व्यवहारतः प्रत्यक्षत्वाभावादवधिदर्शनं न स्यादित्याशङ्कासमाधानरूपतया "जं अपुट्ठा भावा" इत्येकोनत्रिंशत्तमगाथाऽवतारिता । २४५-२६ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy