SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ विषयाः पृ० पक्षिः ५४ चक्षुषः प्राप्तार्थप्रकाशकत्वे दाहच्छेदायापत्तिर्दर्शिता । २०६-२४ ५५ रविकिरणजलावलोकने दाहशैत्ये चक्षुषो भवत एवेतीष्टापन्याशङ्काऽपाकृता। २०६-२६ ५६ “लोअणमपत्तचिसय" इति भाष्यगाथापूर्धिन लोचने अप्राप्यकारित्वसाध कमनुमानमुपदर्शितम् । ५७ चक्षुषोप्राप्यकारित्वसाधने मनोवदिति दृष्टान्ताभिधानमयुक्तं, देहान्मनो निर्गत्य मेरुशिखरस्थजिनप्रतिमादिना संबध्यते, अमुत्र मनो मे गतमिति लोकानुभवश्चेति मनसः प्राप्यकारित्वस्यैव भावात्, अत्र 'गतुं नेएण मणो' इति भाष्यवचनमपीति पूर्वपक्षः । २०७-८ ५८ उक्तप्रश्नप्रतिविधानम्, तत्र मनो न ज्ञेयेन संश्लिष्यते ज्ञेयकृतानुग्रहोपघाता ऽभावात् लोचनवदित्याद्यनुमानेन मनसोप्राप्यकारित्वव्यवस्थापनम् , अत्र "नाणुग्गहोऽवघाया" इति भाष्यवचन प्रमाणम् । २०७-१४ ५९ द्रव्य-भावभेदेन मनसो द्वैविध्यं, तत्र जीवात्मकस्य भावमनसो देहव्यापित्वान्न देहाद् बहिर्निर्गमनं, तत्र “दव्वं भावमणो वा" इति भाष्यवचनं प्रमाणम् , द्रव्यमनसोऽपि करणत्वादहिनिर्गमन मिति न युक्तं, अन्तःकरणरूपस्य तस्य शरीरस्थस्यैव स्पर्शनवद्विषयपरिच्छेदकत्वमिति न बहिर्निर्गमनम् । उक्तार्थे “अहकरणभावो" इत्यादि सार्धपद्यं प्रमाणम् । २०७-२० ६० अमुत्र मेरुशिखरादिगतजिनायतनादौ मदीयं मनो गतमिति स्वमेऽनुभवबला न्मनसः प्राप्यकारित्वमिति प्रश्नस्य भ्राम्यमाणालातचक्रानुभववदुक्तानुभवस्यासत्यविषयत्वेन भ्रान्तत्वमेव, जाग्रदवस्थायां देहस्थस्यैव मनसोऽनुभृयमानत्वादित्युत्तरम् । २०८-१३ ६१ स्वभावस्थायां मेदिौ गत्वा जाग्रदवस्थायां निवृत्तं तद्भविष्यतीति प्रश्नस्य प्रतिविधानम्, तत्र “सिमिणो न तहारूपो" इति गाथाद्वयं प्रमाणम् , - एतद्भावोपदर्शनश्च । २०८-२० ६२ द्रव्यमनसो भावमनसश्च बहिनिर्गमनाभावादमाप्यकार्येव मन इति मनोवदिति दृष्टान्तो न साध्यविकल इति निगमितम् । २०९-३ ६३ दृष्टान्ते मनसि प्राद्यवस्तुकृतानुग्रहोपघातशून्यत्वलक्षणहेतुवैकल्यमपि नास्तीत्यु· क्तहेतुना लोचनमप्राप्यकारि सिद्धथतीति ।। ___ २०९-५ ६४ चक्षुषस्तैजसत्वेन रश्मिमत्त्वात्तद्रश्मयो निर्गत्य ज्ञेयेन सम्बन्ध्यन्त इति प्राप्यकारित्वमेवेति नैयायिकप्रश्नः। २०९-९ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy