SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३९ अङ्काः विषयाः प्रतिपादकत्वे पौनरुक्त्यं स्यादित्याशङ्कायाः प्रतिविधानम् । १७ सकलादेशमहिम्नैकभङ्गस्य वस्तुनि स्वप्रतिपाद्यैकधर्मद्वारा तद‌भिन्नतदितराशेषधर्मप्रतिपादकत्वेऽपि निमित्तभेदविवेचनं सप्तभङ्ग्यैवेत्यत्र खण्डखाद्यवचनसंवादो दर्शितः । १८ अस्तित्वनास्तित्वादिवत्कारणत्वतदभावयोरव्याप्यवृत्तित्वं निष्टङ्कितम् । १९ अपेक्षाभेदेन विरोधपरिहारः कृतः । ४१-१ सप्तभङ्गयां येन नयेन यस्य भङ्गस्य प्रवृत्तिस्तत्प्रदर्शनपरतया "एवं सत्तवियप्पो" इत्येकचत्वारिंशत्तमगाथावतरणम् । पृ० पं. १७०-१६ -२० अन्याशानि विरोधलक्षणान्यपाकृत्य तादृशं विरोधलक्षणमुपदर्शितं यस्य विभिन्नावच्छेदेनैकत्र भावाभावयोः सत्त्वेऽपि न भङ्ग इत्युपदर्शितम् । २१ स्याद्वादनियन्त्रिताऽपि कारणता सप्तभङ्गीमुपादायैव सम्भवतीति दर्शितम्, तत्र "सप्तभङ्गी विधि" इत्यादिप्राचीनोक्तिः संवादकतयाऽभिहिता । २२ कार्यकारणभावग्राहकयोरन्वयव्यतिरेकयोः कथञ्चिदर्थाऽघटितत्वात्कथं कारणतात्वव्यापकत्वं स्याद्वादस्येति शङ्कायाः प्रतिविधानम् । २३ एकेन भङ्गेन कारणत्वे कथञ्चित्तत्त्वसिद्धौ किं तत्र सप्तभङ्गीकल्पनयेति शङ्कायाः प्रतिविधानम्, तत्र खण्डखाद्यवचनं संवादकं दर्शितम् । २४ सप्तभङ्गीजन्यज्ञाने विरोधाभावान्न संशयत्वमिति दर्शितम् । २५ सप्तभङ्गीजन्यज्ञाने संशयत्वापाकरणेन सप्तभङ्गीतः सप्तधाऽनिर्धारितज्ञानमिति वदतः शिरोमणेः स्याद्वादानभिज्ञता प्रकटिता खण्डरवाद्ये उपाध्यायेन, तद्ग्रन्थाभिप्रायश्रावेदितः । २६ शिरोमण्युक्ताक्षेपखण्डनयुक्त्या सप्तभङ्गत्यादिखण्डनपरं " नैकस्मिन्नसम्भवात् " । इति शारीरकमीमांसासूत्रं खण्डितम् । २७ एकस्मिन् वस्तुनि एकपर्यायमाश्रित्य विधिनिषेधकल्पनाभ्यां व्यस्तसमस्ताभ्यां सव भङ्गाः, ततः सप्तभङ्गथेव, एवंविधा अनन्ताः सप्तभङ्गा इति अनन्तसप्तभङ्गभावेऽपि नानन्तभङ्गीत्यत्र देवसूरिमूत्राणि संवादकानीति दर्शितम् १७३--१२ २८ एकेन भङ्गेन समासतः सप्तधर्मप्रतिपत्तावपि विशेषतस्तत्प्रतिपत्तये सप्तभंगप्रयोTerratear ष्टान्तावष्टम्भेन भाविता । १७३-१९ "Aho Shrutgyanam" १७१-२ १७१–३ १७१-६ १७१--९ १७१-२२ १७१-२४ १७२-२ १७२-८ १७२-१७ १७३-६ १७३-२९
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy