SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ अकाः विषयाः पृ० पनि ३७-१ "अह देसो सम्भावे" इति सप्तत्रिंशत्तमगाथायाः क्रमेणावतरणत्रयमुपदर्शितम्। १६३-१ २ विकलादेशभङ्गचतुष्टयप्रथमभङ्गस्य स्यादस्त्येव स्यान्नास्त्येव घट इत्यस्योपदर्शनरूपोऽर्थोऽस्या गाथाया दर्शितः। १६३-२३ ३ पूर्वार्द्धन क्रमार्पितसत्त्वास-त्वोभयं वस्त्ववयवस्य प्रतिपादितं, पृष्टश्च तद्वस्तुगतमि त्यर्थान्तरमिति शङ्कायाः प्रतिविधानार्थकतयोत्तराद्धोऽवतारितः। १६३-२६ ४ सत्त्वासत्त्वोभयप्रधानकावयवद्वयाऽभेदेनार्पणया द्रव्यस्योक्तधर्मवन्यमिति भावितम् । ५ आधद्वितीयभङ्गाभ्यां तुरीयभङ्गे को विशेष इति प्रश्नस्य प्रतिविधानम् । १६४-१४ ६ अवयवद्वारा विभागकरणे किं बीजमिति प्रश्नप्रतिविधानम् । १६४-१७ ३८-१ स्यादस्त्येव स्यादवक्तव्य एवेति पञ्चमभङ्गप्रतिपादकतया "सब्भावे आइट्ठो" इति अष्टत्रिंशत्तमगाथाऽवतारिता । __ १६४-२४ २ देशगताऽस्तित्वावक्तव्यत्वाभ्यां देशाऽभिन्नत्वेन वस्तुनि अस्तित्वावक्तव्यत्वकथनलक्षणरूपार्थोऽस्या गाथाया दर्शितः । १६४-२८ ३. उत्तरार्द्धमवतार्योक्तोभयधर्माक्रान्तदेशद्वारेण देशिनो वस्तुनस्तथा व्यपदेश उपपादितः । १६५-५ ४ प्रथमतृतीयभङ्गाभ्यामेतद्भङ्गस्य गतार्थत्वमाऽऽशङ्कय प्रतिविहितम् । १६५-१० ५ स्यादस्त्येव स्यादवक्तव्य एवेति पञ्चमभङ्गेन शक्त्या देशास्तित्वविशिष्ट देशावक्तव्यत्वविशिष्टयोस्तादात्म्येन वैशिष्टयान्वयबोधासम्भवेऽपि लक्षणया बोध उपपादितः। . १६५-१७ ३९-१ स्यानास्त्येव स्यादवक्तव्य एवेति षष्ठभङ्गप्रतिपादकतया “आइट्ठोऽसम्भावे" । इत्येकोनचत्वारिंशत्तमगाथाऽवतारिता। १६५-२४ २ अस्या गाथाया अर्थः, देशगतनास्तित्वावक्तव्यत्वाभ्यां वस्तुनस्तथाव्यपदेश इत्येवंरूप आवेदितः। १६५-२८ ४०-१ स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्य एवेति सप्तमभङ्गप्रतिपादकतया "सब्भावासबभावे” इति चत्वारिंशत्तमगाथाऽवतारिता तदर्थश्वोपदर्शितः। १६६-६ २ सप्तभङ्गसमुदायगतं प्रत्येकभङ्गगतश्चेति द्विधा सप्तभङ्गीत्वं द्विधा सुनयत्वं च प्ररूपितम् । १६६-१६ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy