SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ २४ अङ्काः विषयाः १५ नित्यत्वैकान्तेऽनित्यत्वेकान्ते च योगनिमित्तककर्मबन्धस्य कषायहेतुकबन्धस्थिते श्वासम्भवे हेतूपदर्शनपरतयोत्तरार्द्धाऽवतारः । १६ अपरिणते उच्छिन्ने चात्मनि बन्धस्थितिकारणाभावोपदर्शनम् । १७ अपरिणामिन्यात्मनि योगानामसम्भवः सम्भवे वा कथञ्चिदनित्यत्वप्रसञ्जनम्, एकान्तोच्छिन्नात्मपक्षेsपि येनात्मना यत्कर्मनिमित्तं योगः कृतः तेनात्मना तत्कर्म बध्यते इति न स्यात्, ततश्व व्यवहारोच्छेद इत्यादिदर्शितम् । १८ व्यवहारस्य भ्रान्तत्वमपाकृतम्, सन्ततेनं यथार्थव्यवहारः । १९ अविकार्ये नित्यात्मनि स्थितिबन्धानुभागबन्धकारणकषायोदयजन्यरागद्वेषाद्यध्यवसायानामसम्भवः, सम्भवे वा कथञ्चिदनेकत्वप्रसञ्जनम् । २० एकान्तानित्यात्मन्यनुसन्धानविकलेऽहमनेन सन्तुष्टोऽहमनेनाक्रुष्ट इति रागद्वेषाध्यवसायासम्भवः, ततश्च बहुव्यवहारविलोपः, बीजाभावात्सन्ततिकल्पनाऽसम्भवेन न तन्निमित्तकत्वं व्यवहारस्येति । ११०-१३ २२ मिथ्याऽध्यारोपहानार्थं यत्नोऽसत्यपि भोक्तरीत्यस्य खण्डनम् उक्तप्रतीतिमिथ्यात्वासिद्धधाद्युपदर्शनेन । ४ गाथार्द्धस्य भावोपदर्शनम् । ५ " बन्धं च विणा " इत्युत्तरार्धस्य विवरणम् । पृ० पतिः २१ उक्तानुसन्धानप्रतीतेर्मिथ्यात्वं न सम्भवति, एकस्य चेतनस्य बाधारहितानुभविषयस्यापवाऽसम्भवात् । 1 "Aho Shrutgyanam" १०९-३० ११०-२ ११०–६ ११०-१० ११०-१५ ११०-२० २३ अभिष्वङ्गादिषु चैतन्यानुस्यूतिप्रत्ययस्य मानसविकल्पत्वान्नानुगतवस्तुसाधकत्वमिति शङ्काया निरासः । २४ एकान्तनित्यानित्यव्युदासेनोभयपक्ष एवं बन्धस्थितिकारणं युक्तमिति निगमितम् । २०-१ एकान्तवादिनां संसारनिवृत्त्यर्थं प्रवृत्त्यादिर्न घटत इत्येतत्परतया विंशतितमगाथाsaaारिता ! २ " बन्धम्मि अपूरन्ते" इति गाथासंक्षिप्तार्थकथनम्, तत्र अपरिणामवादात्मके एकान्तवादे संसारभयप्राचुर्यपर्यालोचनं मिथ्याज्ञानमित्यादि दर्शितम् । ३ उक्तगाथा विस्तरार्थः, तत्र “बन्धम्मि अपूरन्ते" इत्यादि प्रत्येकवाक्यानां विस्ततोऽर्थप्रदर्शनम् । ११०-२४ ११०-३१ १११-७ १११–९ १११-१३ १११-१६ १११-२८ ११२–२
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy