SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ सम्मति • ० का ३ गा० ४८ 真嗣道 रिति व्यासे, अत एवैतन्मतेऽनुमानादर्थसिद्धिः, न तु प्रत्यक्षत इति साकारविज्ञानवादस्तस्य । द्वितीयस्य मते ज्ञानज्ञेययोरेकक्षण एवोत्पत्तिः, प्रतिनियत तत्तदर्थोत्पादकसामग्रीप्रभवत्वादेव ज्ञानस्य प्रतिकर्मव्यवस्थेति निराकारविज्ञानवादस्तस्य । ज्ञानज्ञेययोस्सहोपलम्भनियमावू विज्ञानमात्राभ्युपगमपरस्य तृतीययोगाचारस्य मते तु बाझं नास्त्येव, योऽयं व्यवहारो भूतभौतिकाद्याश्रयः स सर्वः सांवृतः, न परमार्थः, ज्ञानस्य तु स्वात्मैव तत्तदाकारो विषयः, ज्ञानज्ञेययोस्तादात्म्यमेव सम्बन्धः, आकारप्रतिनियमोऽपि पूर्वपूर्वविज्ञानवैचित्र्योद्भावित - वासनाविशेषपरिपाकतः, ततो विज्ञानमेव पूर्वपूर्ववासनावैचित्र्यात्स्वाभिन्ननीलपीताद्याकारमनभासते, अतो न बाह्योऽर्थः परमार्थः । उक्तश्च – " बाह्यो न विद्यते ह्यर्थो, यथा बालैर्विकल्प्यते । वासनालुण्ठितं चित्त-मर्धाकारं प्रवर्त्तते ॥ १ ॥ " इति । तस्मात् अयं नील इत्यादिजाग्रद्विज्ञानं स्वाप्नविज्ञानवत्स्वावभासमात्रम्, बहिर्वदवभासस्तु वासनाविपर्ययकृतो भ्रम एव, ननु अनेनेदमुक्तं भवति-विज्ञानं ग्राहकान्तरनिरपेक्षं ग्राह्यान्तरनिरपेक्षं च स्वात्मानं स्वस्मादभिन्ननीलाद्याकारश्च गृह्णातीति, इदश्चानुपपन्नम् एकस्यैव कर्तृकर्मक्रियात्मकतानुपपत्तेरिति चेत्, सत्यम्, न वयमात्मसंवेदनम् ग्राह्मग्राहकभावलक्षणं ब्रूमः, तद्वैधुर्यात्, किन्तु स्वप्रत्ययेभ्यो जडभिन्नत्वेन रूपेणास्य प्रकाशात्मतयो - त्पत्तिरेव स्वसंवेदनम् । तदुक्तं तत्त्वसङ्ग्रहे विज्ञानं जडरूपेभ्यो, व्यावृत्तमुपजायते । इयमेवात्मसंवित्ति - रस्य याऽजडरूपता ॥ १ ॥ क्रियाकारकभावेन, न स्वसंवित्तिरस्य तु । एकस्यानंशरूपस्य, त्रैरूप्यानुपपत्तितः ॥ २ ॥ तदस्य बोधरूपत्वाद्, युक्तं तावत्स्ववेदनम् | परस्य त्वर्थरूपस्य तेन संवेदनं कथम् ? ॥ ३ ॥ " इति । " सोऽयं ब्राह्मनिरपेक्षः क्षणिकसा कारवादस्तस्य । सर्वशून्यतावादिमाध्यमिकमते तु - 44 न सन्नासन्न सदसत्, न चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका जगुः ॥ १ ॥ 17 46 इत्युक्तेर्ज्ञानस्यापि विचारत उपप्लुतत्वात्तदपि सदसदादिचतुष्कोटिविनिर्मुक्तमेव तत्वम्, यत्सर्वभावानां शून्यतेति गीयते, सर्वशून्यतां पश्यत एव परमं निर्वाणम्, हेयोपादेयतसाधनविरहे निषिद्धभयविहितरागादिविरहात्, तन्मते तच्वविचारकुशलैर्विचार्यमाणाः सर्व एव भावा निस्स्वभावा अविद्यातिमिरोपहतमतिनयनानां बालकानां भासमानाः "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy