SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विषयाः पृ० पतिः ३४ ज्ञानमात्रे उत्पत्तौ स्वत एव प्रामाण्यं तत्साधनं, वेदागमस्य नित्यत्वेनाप्तगुणापेक्षाऽ भावात्स्वतः प्रामाण्यं, तत्र न पौरुषेयत्वमित्यादिमीमांसकमतमुपदर्य प्रतिक्षिप्तम् । ११-१ ३५ वेदस्यापौरुषेयत्वेन वक्तृगुणापेक्षाऽभावात्मामाण्यस्य स्वतस्त्वे तथैव तस्याप्रामा ण्यस्यापि स्वतस्त्वं स्यात्, अप्रामाण्ये दोषापेक्षाया आवश्यकत्वे प्रामाण्ये गुणा पेक्षाया आवश्यकत्वमित्यादि मीमांसकमतखण्डने प्रपञ्चितम् । ११-१४ ३६ यथा लौकिकवाक्ये आप्तवक्तगुणहेतुकं प्रामाण्यमनाप्तवक्तृदोपहेतुकमप्रामाण्यं तथैव वेदवाक्येऽपीत्युपसंहृतम्, लौकिकवैदिकवाक्ययोस्साम्यमुपपादितम् । १२-१८ ३७ मीमांसकस्य वर्णनित्यत्वविषयिणी शङ्कोत्थाप्यापाकृता । १२-२७ ३८ तत्र वर्णानामुत्पत्तिविनाशौ प्रसाधितौ । १२-२९ ३९ ध्वनिगतोत्पत्यादिधर्मस्यारोपाद्वर्णउत्पत्यादिप्रतीतिरिति मीमांसकमतस्य प्रतिक्षेपः, तत्र “यो धन्यरूपसंवेद्यः" इत्यादिप संवादकं दर्शितम् । १३-३ ४. अल्पत्वादिधर्माणां ध्वनिधर्मत्वे श्रोत्रेण तद्ग्रहणानुपपत्तौ "ध्वनिधर्मत्वपक्षे तु" ___इत्यादिन्यायमअरीपचं संवादकमुपदर्शितम् । १३-१६ ४१ वर्णस्य नित्यत्वेऽपि तदानुपूर्वी विशेषस्य संदर्भविशेषविशिष्टपुष्पस्वरूपमालाया इव पुरुषकईकत्वमिति तद्रूपवेदस्य पुरुषककत्वमित्यत्र "पदनित्यत्वपक्षेऽपि" इति वचनसंवादो दर्शितः। १३-२७ ४२ दृष्टकर्तृकरचनावैलक्षण्येन वैदिकरचनाया अपौरुषेयत्वशक्का उत्थाप्य प्रतिक्षिप्ता। १४-३ ४३ वेदवाक्यस्य नित्यस्यापि स्वतो न यथार्थज्ञानजनकत्वं, किन्तु पुरुषकृतसङ्केत ग्रहजन्यविशिष्टसंस्कारापेक्षस्य तस्य तत्त्वम् , पुरुषाश्च सर्वे प्रमादादिदोपत्रन्त एव परेषामिति नैवमपि यथार्थज्ञानं तत इति तस्य नित्यत्वाभ्युपगमोगजस्नानमिव, तत्र "असंस्कार्यतया" इति वचनसंवादः। १४-१२ ४४ परार्थवाक्योच्चारणान्यथानुपपत्या शब्दस्य यथा नित्यत्वं तथोपपाध तत्र "नित्यस्तु स्याद्दर्शनस्य परार्थत्वात्" इति मीमांसासूत्रं तद्भाष्यञ्चोपदय शब्द स्यापौरुषेयत्वं मीमांसके प्रसाधितमिति मीमांसकप्रश्नः, तत्प्रतिविधानश्च । १५-२० ४५ धूमव्यक्तीनामनित्यत्वेऽपि धूमत्ववाहित्वसामान्याभ्यां यथा व्याप्तिग्रहः तथा गवार्थव्यक्तिगोशब्दव्यक्तीनामनित्यत्वेऽपि गोत्वगोशब्दत्वाभ्यां सङ्केतग्रहणबाव्यवाचकभावादिकमिति प्रश्नप्रतिविधानाभ्यां निष्टङ्कितम् । १५-१२ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy