SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ करणनानारूपग्रहव्यङ्ग्यत्वमिति शुक्लायेकावयवावच्छेदेन चक्षुस्सन्निकर्षे शुक्ला घेकरूपस्यैवग्रहादुक्तव्यअकाऽभावान्न तत्र चित्रत्वप्रत्यक्षमिति । ३७४-१४ ९ एतत्पक्षे चित्ररूपमतिरिक्तं नास्ति, किन्तु व्यासज्यवृत्तिचित्रत्वजातिप्रत्यक्षाचित्रत्वव्यवहार इति ।। ३७९-७ १० यत्रावयविनि नानाशुक्लादिरूपाण्यनुभूयन्ते तत्रैक चित्ररूपमप्यनुभूयत इति तदप्य भ्युपेयमित्येकानेकचित्रद्रव्यस्वभावः तत्रशुक्लादिस्वभावोदेशनियतधर्मः, चित्रस्वभावः स्कन्धनियतधर्मः, विभिन्नसामग्रीतस्तदुभयग्रह इत्युपगमे सर्व चतुरस्रम् । ३७९-८ ११ अनयैव दिशा द्विहस्तादिमितेऽवयविन्यनेकपरिमाणवत्वमुपपादितम् । ३७९-१६ १२ चित्रद्रव्यमेव स्वसामग्रीप्रभवं, तत एव चित्रतदितररूपोभयस्वभावस्तस्य, न त्वेकान्तनैयायिकपरिकल्पितकार्यकारणभावादिकं युक्तमित्यादि विचारितम्। ३७९-२१ १३ अर्थसमाजसिद्धत्वेनैकानेकस्वभावचित्रद्रव्यत्वं न कस्यचित्कार्यतावच्छेदकमिति नैयायिकाशङ्काऽपाकृता। ३८०-३ १४ चित्रावयविनि नैकं चित्ररूपं किन्त्वव्याप्यवृत्तिनानारूपाणीति नव्यनैयायि. . कमतं युक्त्या व्युदस्यैकानेकस्वरूपद्रव्याभ्युपगमः स्याद्वादिनः प्रामाणिक इति दर्शितम् । १५ नव्यनैयायिकाभ्युपगतस्याव्याप्यवृत्तिनानारूपस्य खण्डनमतिदिष्टं, स्याद्वादि युक्तिनिकरो दर्शितः। १६ चित्रावयविनि व्याप्यवृत्तिन्येव नानारूपाणीति मतस्य खण्डनमतिदिष्टम् , तत्र "आश्रयव्यापित्वेप्येकावयवसहिते" इत्यादि सम्मतिटीकाकद्वचनसंवादच। ३८१-२२ १७ शङ्कान्तरमप्युद्भाव्योक्तमतं व्युदस्तम् । ३८१-२७ १८ यथैकानेकतया रूपस्य चित्रत्वं तथा वस्तुमात्रेऽपि, यथा ग्राह्ये तथा ग्राहके ज्ञानेऽप्येकानेकस्वभावत्वं, तत्राखण्डाया एकाकारतायाः सखण्डानाच बहीनां विषयतानामनुभवात् , नैयायिकैरप्येतन्निराकरणं कर्तुमशक्यम् , अत्र "चित्रमेकमनेकञ्च" इति उपाध्यायवचनसंवादश्च । ६१-१ अनिपुणाः पुनः प्रत्यक्षादिप्रमाणबाधितार्थकस्याप्यागमस्यान्धपरम्परान्यायेन प्रामाण्यमाश्रयन्तोऽनवगतसूत्रतात्पर्यार्था एवेत्येतत्प्रतिपादनार्थतया 'पाडेक्कनयपहगर्य' इत्येकषष्ठितमगाथाऽवतारिता। ३८२-२१ २ उक्तगाथाविवरणं, तत्र एकैकसङ्ग्रहादितत्तन्नयप्रसूत-वेदान्त-मीमांसा-वैशेषिक नैयायिक चार्वाक-चौद्धदर्शनसूत्राण्यधीत्य सूत्रधरा वयमिति शब्दमानसन्तुष्टा ३८२-१ "Aho Shrutgyanam
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy