SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १६ विरुद्धस्य लक्षणम, तत्संवादिजैनतर्कपरिभाषोक्तस्य विरुद्धलक्षणस्य विवेचनम् ।३७०-१४ १७ अनैकान्तिकस्य लक्षणम् , तत्प्रभेदस्य चोपदर्शनम् । ३७०-१९ १८ सोपाधिकत्वेन स श्यामो मित्रातनयत्वादित्यत्र हेतुाप्यत्वासिद्व इति नैयायिकमतस्य खण्डनम् , तस्य सन्दिग्धविपक्षवृत्तिः हेतुरनैकान्तिक इत्यत्रैवान्तर्भावात् । ३७१ ---२ १९ अप्रयोजकापरनामाऽकिञ्चित्कराख्यहेतोः पक्षाभासेऽन्तर्भावान्नातिरिक्तहेत्वाभासत्वमित्युपदर्शितम् । . ३७१-६ २० कालात्ययापदिष्टस्यापि पक्षदोषान्तर्भावनेन हेत्वाभासत्वमपाकृतम् । ३७१-१३ २१ प्रकरणसमस्यासिद्धावन्तर्भावादतिरिक्तहेत्वाभासत्वमपाकृतम् । ३७१-२० २२ जैनमते साधारणानैकान्तिक एक एवान कान्तिकभेदो न त्वसाधारणानुपसंहारिणावित्युपपादितम् । ३७१-२२ २३ पक्षासिद्धिरपि पक्षदोष एव न हेतुदोष इति ।। ३७२-२ २४ निश्चितान्यथानुपपत्त्यात्मकैकलक्षणको हेतुर्गमको न त्रिलक्षणादिरिति निगमितम् , सोऽपि गमकः प्रधानगौणभावेन परस्परस्वरूपाजहदत्तिसाधयेवैधर्म्यरूपात्, न तु केवलात्साधर्म्यादितः । ३७२-३ २५ जैनमते एकान्तेन केवलान्वयि हेतुः केवलव्यतिरेकी च हेतुर्नास्त्येव, व्यवहारस्तु तथोभयसद्भावेऽपि वस्तुत्वप्रमेयत्वादावन्वयव्याप्तित एव केवलान्वयीति, लक्ष गाद्यात्मकहेतोश्च व्यतिरेकव्याप्तित एव केवलव्यतिरेकीति। ३७२-७ ५७-१ सामान्यविशेषयोस्स्वरूपं मिथो विभिन्नमेवेत्यनूद्य तन्निराकरणचिकीर्षया 'दव्वट्ठियवत्तव्वं' इति सप्तपश्चाशत्तमगाथेत्येवमवतरणम् । ३७२-२२ २ उक्तगाथाविवरणं, तत्र द्रव्याथिकनयवक्तव्यं विशेषनिरपेक्षं सामान्य, पर्यायास्तिकनयवक्तव्यः सामान्यनिरपेक्षो विशेष एव, एतावेकत्र दर्शितौ स्वस्वप्रतिनियतापेक्षया वादमतिशयाते इति । ३७२-२७ ३ तथैवाध्यक्षप्रमाणेनानुभूयमानत्वहेतुना वस्तुमात्रे सामान्यविशेषोभयात्मकत्वं साधितम् । ४ विशेष-सामान्य-तदुभय-तदनुभयसायनेषु दोषोद्भावनतोऽनेकान्तवादव्यवस्थापनम् । ३७३-२० ५८-१ स्याद्गर्भमेव साध्यं परदूषणानाक्रान्तं साधयितुं योग्यं, न त्वेकान्तात्मकमित्यु पदर्शनपरतया 'हेउविसओवणीयं' इत्यष्टपञ्चाशत्तमगाथाऽवतारिता। ३७४-११ २ उक्तगाथाविवरणम् , तत्र हेतुज्ञानजन्यानुमितिविधेयतयोपनीतं वस्तु दूषणवादी ___३७३-९ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy