SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ७१ २ तत्र गुणत्वावच्छिन्नवाचकगुणशब्दमन्तरेणापि पर्यायविशेषसंख्यावाचकः सः, संख्यानशास्त्रधर्मो गुणः, तद्वाचको गुणशब्दः प्रयुक्तो, न तु गुणार्थिकनयाभिप्रायक।२८२-२६ १५-१ उक्तार्थदृढीकरणार्थतयाऽवतारिता "जह दससु दसगुणम्मि य” इति पञ्चदशीगाथा ।२८३-९ २ तत्र दशसु द्रव्येषु दशगुणिते एकस्मिन् द्रव्ये च गुणशब्दाधिक्येऽपि दशत्वं तुल्यं यथा, तथा प्रकृतेऽपि, “गुणपर्यायवद्र्व्यम्" इति तत्वार्थसूत्रे सहभाविधर्मवाचकगुणशब्दसमभिव्याहारात्पर्यायशब्दस्य क्रमभाविपर्यायार्थकस्यापिगोबलीवर्दन्यायेन भेदप्रतिपादकत्वं न दोषावहमिति न गुणाधिक्यम् । २८३-११ ३ गुणपर्याययोर्भेदः काल्पनिकः, स वास्तवतदभेदाविरोधी, कल्पनाबीजं तु .. व्युत्पत्तिविशेषाधानम् , अत एव "गुणाणमासो दव्वं" इत्युत्तराध्ययनवचनं "दव्वनामे गुणनामे पजवणामे' इत्याद्यनुयोगद्वारवचनं च सङ्गतमिति । २८३-२० ४ नाणदंसगट्टयाए दुवे अहं इत्यादि भगवतीवचनं गुणार्थिकनयप्रतिपादकमित्याशङ्का व्यपाकृता। ____२८३-२६ १६-१ द्रव्यपर्याययोरेकान्ताभेदवादिमतोपदर्शकतया “एयंतपक्खयाओ” इति षोडशी गाथाऽवतारिता। २८४--३ २ तद्विवरणम्, तत्र द्रव्यायेकान्तभेदवादः पूर्वमेव यद्यपि निरस्तः, तथापि द्रव्यैका‘न्ताभेदवाददाढर्यार्थ उदाहरणमात्रमुपदर्यत इति । २८४-७ १७-१ "पिउ-पुत्त-णतु-भाणिज्ज" इति सप्तदशी गाथाऽवतारिता, तत्र द्रव्यव्यतिरिक्तं .. गुणकर्मादिकं नास्ति, यथा पितृपुत्रादयो न पुंसो भिन्नाः, पितृत्वादिकं पुरुषवृत्त्यपि तदभित्रं तथा द्रव्यवृत्तयोरूपादयो गुणाः कर्मापि च द्रव्यादव्यतिरिक्तत्वाद् द्रव्यमेव । २८४-१२ १८-१ 'जह संबंधविसिट्ठो' इत्यष्टादशगाथाऽवतरणम् , तत्र अतिरिक्तगुणाभावेऽपि चक्षुरादीन्द्रियसम्बन्धतश्चाक्षुषादिप्रत्यक्षानुकूलशक्तिमत्त्वेनैकस्मिन् द्रष्ये रूपरसादिव्यपदेशगोचरत्वं, एकस्यानेकसंज्ञाकरणमात्रेण नानात्वं न, एकस्यापि गीर्वाण नाथस्य शक्रेन्द्रादिशब्दैर्व्यवहियमाणत्वेन नानात्वप्रसङ्गादिति । २८५---१ २ उक्तगाथाविवरणम् , तत्र यथा स पुरुषः पुरुषत्वेनाभिन्नोऽपि पितृपुत्रादि सम्बन्धं निमित्तीकृत्य पुत्रपित्रादिव्यपदेशं प्रामोति तथा द्रव्यमिन्द्रियगतं रूपादिविशेषणं लभते, एतद्भावार्थ आवेदितः, शङ्कान्तरं व्युदस्तम् । २८५-९ १९-१ एकान्तद्रव्याद्वैतवादाप्रामाण्यज्ञापनाय स्याद्वादसिद्धान्तवाद्युक्तिरूपतया "होजाहि दुगुणमहुरं" इत्येकोनविंशतितमगाथाऽवतारिता । २८५-२२ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy