SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आहा: विषयाः ४२-१ नैकान्ततो द्रव्यं पर्यायेभ्यो भिन्नमेवेत्युपदर्शिका " जीवो अणाइनिहणो" इति द्विचत्वारिंशत्तमगाथा। ____२५३-२७ २ अनादिनिधनो जीवो विशेषविकलो जीव एवेति न वक्तव्यम्, यस्मात्पुरुषा युष्कजीवो देवायुष्कजीवाद् भिन्न इत्यर्थः, भावार्थश्च प्रदर्शितः, द्रव्यपर्यायोभयात्मकं वस्त्विति निगमितं च । २५३-३० ४३-१ जीवकेवलज्ञानयोः कथञ्चिदेकत्वासयोमिथो धर्मसंक्रम इति प्रतिपादकतया "संखेजमसंखेज" इति त्रिचत्वारिंशत्तमगाथाऽवतारिता। २५४-१८ २ द्रव्यार्थिकपर्यायार्थिकनयविवक्षाभेदेनात्मन एकसंख्येयासंख्येयरूपत्वात्कथञ्चित्त दभिन्नमपि केवलमेकं संख्येयमसंख्येयञ्च, ज्ञेयानन्त्यात्तदवगाहितयाऽनन्तपर्याय केवलम् , तदभिन्नात्माप्यनन्तपर्यायः, केवलज्ञानवत् जीवपर्याया रागद्वेषमोहा अपि तथा, अत्र 'एगे भवं दुवे भवे' इति सूत्रं संवादकम् । २५४-२४ ३ केवलज्ञानकेवलदर्शनोपयोगद्वययोगपयाभ्युपगन्तृश्रीमल्लवोदिमत-तत्क्रमिकत्वाभ्युपगन्वृजिनभद्रगणिक्षमाश्रमणमत-तद्वयाभेदोरीकर्तसिद्धसेनदिवाकरमतानां यान् प्रति प्रदर्शनस्यानावश्यकत्वं यान्प्रत्यावश्यकत्वं तदुपदश्य तद्विवेकोपदर्शनावतारः।२५५-२५ ४ परस्परविरुद्धचरित्रयमतेष्वेकस्यैव पक्षस्य प्रामाणिकत्वेन तद्भिन्नपक्षद्वयस्या__ हच्छास्त्रबोधिततया तदभ्युपगन्तयां मिथ्यात्वप्रसङ्ग इत्याशङ्काया अपाकरणम् । २५६-१२ ५ "नस्थि नएहि विहूर्ण सूत्तं” इति सिद्धान्तवचनात्तत्तन्नयेन तत्तत्सूत्रं प्रवृत्तमिति तत्तन्नयाभिज्ञस्वस्वगुरुसम्प्रदायाविच्छिन्नतत्तनयगर्भवाचनाप्रवाहायातास्त्रयोऽपि सूरिपक्षाः प्रमाणकोटिप्रविष्टा इति तेषां सुरीणां केषामपि नापसिद्धान्तोक्या मिथ्यात्वप्रसङ्ग इति भावितम् । ६ ऋजुसूत्रनयाभिप्रायमवलम्ब्य केवलज्ञानकेवलदर्शनक्रमिकोत्पादं प्रतिपादयन्ति जिनभद्रगणिक्षमाश्रमणाः। २५६-२५ ७ भेदाभ्युपगन्तृव्यवहारनयाभिप्रायमाश्रित्यकसमयावच्छिन्नोत्पत्तिककेवलज्ञानकेवलदर्शनभेदं प्रतिपादयन्ति मल्लवादिनः । २५७-१ ८ अमेदाभ्युपगन्तसङ्ग्रहनयमाश्रित्य ज्ञानत्वदर्शनत्वोपाधिभेदाभेदेऽपि व्यक्त्या केवलज्ञानकेवलदर्शनयोरैक्यमामनन्ति श्रीसिद्धसेनदिवाकरा इति नैकस्मिन्नपि सूरिवरे आभिनिवेशिकमिथ्यात्वप्रसङ्ग इति । २५७-६ २५६-२१ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy