SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ कचतुर्थम् ।] भाषाटीकासमेतः । भार्याटिको भवेद्भार्यानिर्जिते हरिणान्तरे । भ्रमरकोऽने मधुपे च जाले चूर्णकुन्तले ॥ २१३ ॥ मण्डोदकं चित्ररागे भवेदालिम्पनेऽपि च । मतं मण्डलकं बिम्बे कुष्ठभेदे च दर्पणे ॥ २१४ ॥ मयूरकोऽप्यपामार्गे तुत्थके तु मयूरकम् । मदनद्रौ मरुबकः पुष्पभेदे फणिजके ॥ २१५ ॥ माणवको हारभेदे बाले कुपुरुष वटौ । मृष्टेरुको वदान्ये स्यान्मृष्टाशिन्यतिथिद्विषि ॥ २१६ ॥ रतर्द्धिक सुखस्नानेऽप्यष्टमङ्गलके दिने । राधरङ्कुस्तु ना सीरे शीकरे जलदोपले ॥ २१७ ॥ लतालिकस्तु लाटाने वज्रमुस्तौ च पुंस्ययम् । लालाटिकः स्यात्करणांतरेऽप्यालिङ्गनान्तरे ॥ २१८ ॥ भार्याटिक-स्त्रीसे जीताहुवा-पुरुष, मृष्टेरुक-अतिउदार, शोधित अन्न मृगभेद, (पुं०) । आदि भोजन करनेवाला, अभ्याभ्रमरक-मेघ, भौंरा, जाल, जुल्फ- गतसे द्वेष करनेवाला, (पुं० ) केश, (पुं० ) ॥ २१३ ॥ ॥२१६ ॥ मण्डोदक-विचित्ररंग, लीपनेका द्रव्य । (न.) रतर्द्धिक-सुखस्नान, अष्टमंगलक मण्डलक-प्रतिबिंब, कुष्ठभेद, दर्पण दिन ( न० ) ( शीशा) (न०) ॥ २१४ ॥ राधरकु-आगेचलनेवाला, जलकी मयूरक-ऊँगा या चिरचटा, (पुं०) फॅवार, ओला, (पुं० ) ॥२१७॥ नीलाथोथा, (न.) - लतालिक-आम्रभेद, हीरा, नागरमरुषक-मैनवृक्ष, या धतूरा, मरुवा पुपभेद, वनतुलसी, (पुं० )॥२१५॥ | मोथा (पुं०) माणवक-हारभेद, बालक, कुपुरुष, लालाटिक-चित्र भेद, आलिंगनभेद, वटी (गोली) (पुं० ) ॥२१८ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy