SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ हतृतीयम् ।] भाषाटीकासमेतः । ३९७. वाहावाही हये वाहौ वाहः स्याद्रुषमानयोः । मही क्षितौ च नद्यां च मह उत्सवतेजसोः ॥ ६ ॥ मोहो मूढत्वमात्रेऽपि स्यादहम्मतिमूर्च्छयोः । लोहस्तु शस्त्रे लोहं तु जोङ्गके सर्वतैजसे ॥ ७ ॥ वह मयूरपिच्छेऽपि दलेऽपि स्यान्नपुंसकम् । वहो गन्धवहे स्कन्धदेशे स्याद्वृषभस्य च ॥ ८ ॥ व्यूहस्तु बलविन्यासे वृन्दे निर्माणतर्कयोः । सहो बले च भूम्यां तु मुद्गपा नखौषधे ॥ ९ ॥ सहदेवाकुमार्योश्च सहः क्षान्तियुते त्रिषु ।। सिंहः कण्ठीरवे राशिभेदे श्रेष्ठे परस्थितः ॥ १० ॥ सिंही बृहत्यां वार्ताको राहुमातरि वासके । हतृतीयम् । आरोहस्तु नितम्बे स्यादीर्घत्वे च समुच्छ्रये ॥ ११ ॥ वाहा, वाह-अश्व, भुजा, (स्त्री०पुं०) व्यूह-सेनारचना, समूह, रचना, तर्क वाह-बैल, प्रमाणभेद ( १२८ सेर) (पुं० ) (पु०) सह-बल (पुं न० ) मही-पृथ्वी, नदी (स्त्री०) सहा-पृथ्वी, मुगवन, नख ॥ ९ ॥ मह-उत्साह, तेज (पुं०) ॥ ६ ॥ ।. सहदेई, गुवारपाठा, ( स्त्री. ) सह-क्षमावान् ( त्रि) मोह-मूढतामात्र, अभिमान, मूर्छा मूछा सिंह-शेर, राशिभेद, शब्दके आगे (पुं० ) जुड़ा-श्रेष्ठ, (जैसे पुरुषसिंह ) (पुं०) लोह-शस्त्र (पुं०) ॥ १०॥ लोह-अगर, संपूर्ण धातु ( न०)| सिंही-कटेहली, बैंगन, राहु-ग्रहकी ॥ ७ ॥ माता, बाँसा ( स्त्री०) बह-मोरपंख, दल ( पत्ता ) (न० ) हतृतीय। बह-वायु, बैलका कंधा (पुं०) आरोह-नितम्ब ( चूतड़ ), लंबाई, ॥८॥ । उँचाई, ॥११॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy