SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३७६ विश्वलोचनकोशः- [ शान्तवर्गेलोमशा काकजङ्घायां काशीशे शाकिनीभिदि । महामेदातिबलयोर्वीकाशस्तु विकाशवत् ॥ ३२ ॥ प्रकाशे स्याद्विकसने विजनेऽपि मतः पुमान् । विकोशः पटवत्तौ स्याद्विकाशे विकचे त्रिषु ॥ ३३ ॥ विपाशा तु नदीभेदे त्रिषु पाशसमुद्गते । विवशो विह्वलेऽपि स्यादवश्यात्मनि च त्रिषु ॥ ३४ ॥ सङ्काशः सन्निधौ तुल्ये सदृशं तूचिते समे । सदेशः सन्निधौ देशे सदेशो देशवत्यपि ।। ३५ । सुखाशो राजतिनिशे वरुणे सुमनोरथे । आसनेऽपि च संवेशः संवेशः शयनेऽपि च ॥ ३६ ॥ हताशो वाच्यवत्क्रूरे निर्दये निर्वाञ्छिते । शचतुर्थम् । अपदेशः स्मृतो लक्ष्ये निमित्तव्याजयोरपि ॥ ३७॥ लोमशा-काकजंघा, काशीश, शाकि- | संकाश-समीप, तुल्य ( पुं० ) नीभेद, महामेदा, खरँहटी-भेद, सहश-उचित, तुल्य (त्रि.) (स्त्री०) सदेश-समीप देश, (पुं०) वीकाश-विकाश-प्रकाश, पुष्प सदेश-देशवाला (त्रि. ) ॥ ३५ ॥ आदिका खिलना, जनरहित स्थान, सुखाश-बडा तिरिच्छ-वृक्ष, वरुण, (पुं०)॥ ३२ ॥ ___ अच्छा मनोरथ (पुं० ) विकोश-वस्त्रकी वत्ती, विकाश, संवेश-आसन, शय्या ( पुं० ) ३६ खिलना (त्रि.)॥ ३३ ॥ हताश-क्रूर, निर्दय, आशारहित विपाशा-नदीभेद, ( स्त्री०) पाशसे (त्रि.) निकलाहुवा (त्रि.) शचतुर्थ । विवश-विह्वल, नहीं वश करनेयोग्य अपदेश-लक्ष्य ( निशाना ), निमित्त, आत्मावाला (त्रि.)॥ ३४ ॥ । व्याज ( बहाना)॥३७॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy