SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २४ विश्वलोचनकोशः- [कान्तवर्गेमल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः। मशकः क्षुद्रजन्तूनां प्रभेदेऽपि गदान्तरे ॥ १३५ ॥ मातृका धात्रिकायां स्यात्करणे मातरि खरे । मामकं ममतायुक्तं मातृभ्रातरि मामकः ॥ १३६ ॥ मालिका पुष्पमालायां मालिका सरिदन्तरे । मालिको गरुडेऽपि स्यान्मालिका कण्ठभूषणे ॥ १३७ ॥ मेचकः श्यामले बर्हिचन्द्रे ध्वान्तेऽथ मेचकम् । वाच्यवत्कृष्णवर्णे स्यान्मोचकः कदलीतरौ ।। १३८ ॥ तत्प्रसूनेऽपि शिग्रौ च निर्मोचकविरागिणोः । मोदको न स्त्रियां खाद्यप्रभेदे हर्षकेऽन्यवत् ॥ १३९ ॥ यमकं संयमे शब्दाऽलङ्कारे यमजे त्रिषु । याजको यागशीले स्यात्पूजके राजकुञ्जरे ॥ १४० ॥ मल्लिका-मल्लिका ( मोगरा ) पुष्प, मेचक-श्यामवर्ण, मोरका चन्दा, मच्छी, मिट्टीका पात्रविशेष,(स्त्री०) (पु.) अन्धकार, (न०) मशक-मच्छर, रोगविशेष (पुं०) कालारंगवाला द्रव्य, (त्रि०) मोचक-केला-वृक्ष, ॥१३८ ॥ मातृका-धाय (दूधप्यानेवाली), केलाका-पुष्प, सहजना-वृक्ष, करण (साधक), माता, वर्णमाला, छुडानेवाला, विरागी-पुरुष (पुं० ) (स्त्री०) मोदक-खाद्यविशेष (लड्डू) (पुं०न०) मामक-ममतायुक्त द्रव्य, (त्रि.) आनंददेनेवाला (त्रि०) ।। १३९॥ माताका भाई (मामा) (पुं०) यमक-शब्दालंकार, (पुं० ) किसीमालिका-पुष्पमाला, नदीविशेष, द्रव्यका जोडा (त्रि.) (स्त्री०) याजक-यागशील-पुरुष, पूजाकरनेमालिक-गरुड (पुं०) मालिका वाला, राजाओंमें श्रेष्ठ, (पुं० ) कंठभूषण (माला) (स्त्री०)॥१३७॥ ॥ १४० ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy