SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ भाषाटीकासमेतः । वो लेशे विलासे च च्छेदने रामनन्दने । श्रीफलेऽपि फले बिल्वं विश्वे देवेषु नागरे ॥ २१ ॥ विश्वा विषायां सर्वस्मिन्विश्वं स्यादभिधेयवत् । विश्वं तु विष्टपे क्लीवं शिबिर्भूर्जे नृपान्तरे ॥ २२ ॥ शिवो हरे योगभेदे वेदे कीलेऽपि बालुके । गुग्गुले पुण्डरीकat शिवं मोक्षे सुखे जले ॥ २३ ॥ कुशलेऽपि शिवा तु स्याद्गौर्यामलकहेतुषु । शिवा झाटामलापथ्याक्रोष्ट्रीसक्तुफलासु च ॥ २४ ॥ सत्त्वं जन्तुषु न स्त्री स्यात्सत्त्वं प्राणात्मभावयोः । द्रव्ये बले पिशाचादौ सत्तायां गुणवित्तयोः ॥ २५ ॥ स्वभावे व्यवसाये च सत्त्वमित्यभिधीयते । सर्वं जलाढ्ययोः स्नाने सवः सन्धानयज्ञयोः ॥ २६ ॥ चद्वितीयम् । ] लव-लेश, ( थोड़ा ), विलास, छेदन | शिव-मोक्ष, सुख, जल, ॥ २३ ॥ रामचंद्र का पुत्र, (पुं० ) कुशल, ( न० बिल्व - बेलका वृक्ष, बेलका फल, ( न० ) विश्व - विश्वेदेव, (पुं०) विश्व - सोंठ, ॥ २२ ॥ ग्रहयोगभेद, शिव - महादेव, कीला, बालू, ( रेती ), पुंडरीक - वृक्ष, (पुं० ) वेद, गूगल, ३६३ > ( न० ) ॥ २१ ॥ विश्वा - अतीस, (स्त्री०) संपूर्ण, (त्रि०) सत्त्व-जन्तु, प्राण, आत्मभाव, द्रव्य, विश्व - जगत्, ( न० ) शिवि - भोजपत्र, शिवि - राजा, (पुं० ) बल, पिशाच आदि, सत्ता, गुण, धन. ॥ २५ ॥ स्वभाव, निश्चय, ( पु० न० ) शिवा-पार्वती, आँवला, हेतु, (स्त्री०) शिवा - भुई आंवला, हरड़, गीदड़ी, जांट - वृक्ष, (स्त्री० ) ॥ २४ ॥ > सव - सन्तान, यज्ञ, ( पुं० ) ॥ २६ ॥ " Aho Shrutgyanam" |सव - जल, धनी, स्नान, ( न०
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy